________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ----------------------
------ मूलं [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
eaeseseaeseae
प्रत
सूत्रांक
[४४]
18 तनृपस्य प्रजाप्रियत्वात् स्तिमिता-निर्भयत्वेन स्थिरा मेदिनी-मेदिन्याश्रितजनो यस्यां सा तथा तां, बहुव्रीहिलक्षणः
कप्रत्ययः, अत्र मेदिनीशब्देन 'तात्स्थ्यात्तद्व्यपदेश' इति न्यायात्तभिवासी जनो लक्ष्यते, एवंविधां वसुधां अभिजयन
२-तत्रत्याधिपवशीकरणेन स्वपशे कुर्वन् २ इत्यर्थः, अग्र्याणि वराणि-अत्यन्तमुत्कृष्टानि रखानि-तत्त जातिप्रधान18 वस्तूनि आज्ञावशंवदीकृततत्तद्देशाधिपादिप्राभृतीकृतानि प्रतीच्छन् २-गृण्हन २ तद्दिव्यं चक्ररक्षमनुगच्छन्, चक्ररक्ष
गत्यङ्कितमार्गेण चलमित्यर्थः,योजनं-चतुःकोशात्मकं तदन्तरिताभिर्वसतिभिर्विश्रामैर्वसनर,अयमर्थः-एकस्माद्विश्रामा-19
योजनं गत्वा परं विश्राममुपादत्ते इति, यत्रैव मागधतीर्थ तत्रैवोपागच्छति, तत्रोपागतः सन् किं चकारेत्याह-'उवाKगच्छित्ता इत्यादि,उपागत्य च मागधतीर्थस्य दूरं च-विप्रकृष्टं सामन्तं च-आसन्नं दूरसामन्तं ततोऽन्यत्र, नातिदूरे नात्या
सन्न इत्याशयः, द्वादशयोजनायामं नवयोजनविस्तीर्ण वरनगरसदृशं विजययुक्तःस्कन्धावार:-सैन्यं तस्य निवेश-स्थापना 13 करोति, कृत्वा च वर्द्धकिरसं-सूत्रधारमुख्यं शब्दयति,शब्दयित्वा च एवमवादीदिति, किमवादीदित्याह-'खिप्पामेय'त्ति
क्षिप्रमेव भो देवानुप्रिय! मम कृते आवास पौषधशालां च, तत्र पौषधं-पर्वदिनानुष्ठेयं तप उपवासादिः तदर्थ शालागृहविशेषः तां कुरु, कृत्वा मम एतामाज्ञप्तिका प्रत्यर्पयेति। 'तए ण'मित्यादि, स्पष्टं,नवरं 'आवसह' आवासमिति, अथ
भरतः किं चके इत्याह-'तए णमित्यादि,ततः स भरतोराजा आभिषेक्यान् हस्तिरक्षात् प्रत्यवरोहति, प्रत्यवरुह्य च 18 यत्रैव पौषधशाला तत्रैवोपागच्छति उपागत्य च पौषधशालामनुप्रविशति,अनुप्रविश्य च पौषधशालां प्रमार्जयति,प्रमाj 181
Secececeaeseseseeeee
अनुक्रम
[६१]
~48~