________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
------ मूलं [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
द्वीपशा
सा आरूढ इति । आरूढच कीदृशया ऋच्या चक्ररत्नोपदर्शितं स्थानं याति तदाह-'तए ण'मित्यादि, ततः स भरता-18|३वक्षस्कारे
|धिपो-भरतक्षेत्रपतिः स च भरताधिपदेवोऽप्यतो नरेन्द्रः प्रस्तावाद्वृषभसूनुः चकी इत्यर्थः, एतेनास्यैवालापकस्योत्तर-18| सचक्रस्य
सुन्ने नरिंदेतिपदेन न पौनरुक्त्यमिति, 'हारोत्थये त्यादि विशेषणत्रयं प्राग्वत्, नरसिंहः सूरत्वात् , नरपतिः स्वामि-18 मागधतीया चिः त्वात् , नरेन्द्रः परमैश्वर्ययोगात् , नरवृषभः स्वीकृतकृत्यभरनिर्वाहकत्वात् , 'मरुद्राजवृषभकल्पो' मरुतो-देवा व्यन्त-181
थंगमनं सू.
४४ ॥१९॥
रादयस्तेषां राजानः-सन्निहितादय इन्द्रास्तेषां मध्ये वृषभा-मुख्याः सौधर्मेन्द्रादयस्तरकल्प:-तत्सदृश इत्यर्थः, अभ्य-181 |धिकराजतेजोलक्ष्या दीप्यमान इति स्पष्टं, प्रशस्तैर्मङ्गलशतैः-मङ्गलसूचकवचनैः कृत्वा स्तूयमानो बन्दिभिरिति
शेषः, 'जयसद्दकयालोए' इति प्राग्वत्, हस्तिस्कन्धवरं गतः-प्राप्तः, केन सहेत्याह-'सकोरण्टमाल्यदाना छत्रेण प्रियमाणेन सह, कोऽर्थः -यदा नृपो हस्तिस्कन्धगतो भवति तदा छत्रमपि हस्तिस्कन्धगतमेव प्रियते, अन्यथा छत्रधरणस्यासङ्गतत्वात् , एवं श्वेतवरचामरैरुद्धयमानैः-वीज्यमानैः सह इति, तेन गयवई णरवई दुरूढे इति पूर्वसूत्रेण |
सहास्य भेदः, अधिकार्थप्रस्तावनार्थकत्वादस्य यक्षाणां-देवविशेषाणां सहस्राभ्यां संपरिवृतः, चक्रवर्तिशरीरस्य व्यन्तशारदेवसहस्रद्वयाधिष्ठितत्वात्, 'बेसमणे चेव धणवई ति वैश्रमण इव धनपतिः अमरपतेः सन्निभया या प्रथितकी- ॥१९॥
त्तिर्गङ्गाया महानया दाक्षिणात्य कूले उभयत्र णंशब्दो प्राग्वत् अथवा सप्तम्यर्थे तृतीया ग्रामाकरादीनां-पाक्प्रथमा-18
हरकवर्णने युग्मिवर्णनाधिकारे उक्तस्वरूपाणां सहस्रमण्डितां तदानी वासबहुलत्वादरतभूमेः स्तिमितमेदिनीकां प्रस्तुSanelemiti
[६१]
~47