________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ----------------------
------------------- मूलं [११०] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
शनीलवान , नीलांश्चात्र महद्धिको देवः पस्योपमस्थितिको यावत्परिवसति तेन तद्योगाद्वा नीलवान , अथवा असौ ISI सर्ववैडूर्यरत्नमयस्तेन वैडूर्यरत्नपर्यायकनीलमणियोगानीलः शेष प्राग्वत् । अथ पश्चमं वर्ष प्रश्नयनाह
Acce
[११०]
गाथा:
कहि णं भन्ते। जम्बुद्दीवे २ रम्मए णाम वासे पण्णत्ते, गो०णीलवन्तस्स उत्तरेणं रुप्पिरस दक्खिणेणं पुरथिमलवणसमुहस्स पञ्चस्थिमेणं पत्थिमलवणसमुहस्स पुरथिमेणं एवं जह व हरिवासं तह व रम्मयं वासं भाणिअव्वं, णवर दक्खिणेणं जीवा उत्तरेण धणु अवसेसं सं चेव । कहि णं भन्ते। रम्मए वासे गन्धावईणामं पट्टवेअद्धपव्वए पण्णते, गोजमा! णरकन्ताए पञ्चत्यिमेणं णारीकन्ताए पुरथिमेणं रम्मगवासस्स बहुमादेसभाए एत्थ णं गन्धावईणामं वट्टवेअद्धे पव्वए पण्णते, जं चेव विश्रडावइस्स तं व गन्धावइस्सवि वत्तव्वं, अट्ठो बहवे उप्पलाई जाव गंधावईवण्णाई गन्धावइप्पभाई पउमे अ इत्थ देवे महिद्धीए जाव पलिओवमहिईए परिवसइ, रायहाणी उत्तरेणन्ति । से केणद्वेणं भन्ते । एवं बुच्चइ रम्मए वासे २१, गोलमा ! रम्मगबासे णं रम्मे रम्मए रमणिले रम्मए अ इत्य देवे जाव परिवसइ, से तेणटेणं० । कहिणं भन्ते! जम्बुद्दीवे २ रुप्पी गाम बासहरपवए पण्णत्ते, गोअमा ? रम्मगवासस्स उत्तरेणं हेरण्णवयवासस्स दक्षिणेणं पुरथिमळवणसमुदस्स पञ्चत्थिमेणं पञ्चस्थिमलबणसमुदस्स पुरथिमेणं एत्य णं जम्बुद्दीवे दीये रुप्पी णामं वासहरपब्बए पण्णत्ते पाईणपडीणायए उद्दीणदाहिणविच्छिण्णे, एवं जा चेव महाहिमवन्तवत्तव्वया सा चेव रुप्पिस्सवि, णवरं दाहिणेणं जीवा उत्तरेणं धणु अवसेसं तं चेव महापुण्डरीए दहे णरकन्ता णदी दक्षिणेणं णेमब्बा जहा रोहिमा पुरत्यिमेणं गच्छद, रुप्पकूला उत्तरेणं अव्या जहा हरिकन्ता पथरिथमेणं गच्छद
BARSAARCce
दीप अनुक्रम [२०६-२०८]
Jantlema
अथ रम्यकवर्षक्षेत्रस्य वर्णनं क्रियते
~410~