________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ............................--
--------------------- मूलं [११०] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[११०]
११०
गाथा:
श्रीजम्यू- कमवशिष्टं सर्व तदेव हरिकान्तासलिलावद्भाव्यं, तद्यथा-'रम्मगवासं दुहा विभयमाणी २ छप्पण्णाए सलिला-18| वक्षस्कारे
संहस्सेहिं समग्गा अहे जगई दालइ ३ त्ता पचत्थिमेणं लवणसमुई समप्पेइ'त्ति, अत्र चावशिष्टपदसंग्रहे प्रवहमुख- नीलवनिन्तिचन्द्री
व्यासादिकं न चिन्तितं, समुद्रप्रवेशावधिकस्यैवालापकस्य दर्शनात्, तेन तत् पृथगाह-अवहे च मुखे च यथा हरिकान्ता रिमू या वृचिः
सलिला, तथाहि-प्रवहे २५ योजनानि विष्कम्भेन अर्द्धयोजनमुद्वेधेन मुखे २५० योजनानि विष्कम्भेन ५ योजना-18 ॥३७७॥ न्युद्वेधेनेति, यच्चात्र हरिसलिलां विहाय प्रवहमुखयोहरिकान्तातिदेश उक्तस्तत्हरिसलिलाप्रकरणेऽपि हरिकान्ताति-18
देशस्योक्तत्वात् , अथात्र कुटानि प्रष्टव्यानि-णीलवन्ते ण'मित्यादि, नीलवति भदन्त ! वर्षधरपर्वते कति कूटानि | । प्रज्ञप्तानि?, गौतम! नव कूटानि प्रज्ञप्तानि, तद्यथा-सिद्धायतनकूट, अत्र नवानामप्येकत्र संग्रहायेयं गाथा-'सिद्धे'त्ति
सिद्धकूट-सिद्धायतनकूट, तच्च पूर्वदिशि समुद्रासन्नं, ततो नीलवत्कूट-नीलवद्वक्षस्काराधिपकूट, पूर्वविदेहाधिपकूट शीताकूट-शीतासुरीकूट, चः समुच्चये, कीर्त्तिकूट-केसरिदहसुरीकूटं नारीकूट-नारीकान्तानदीसुरीकूट, चः पूर्ववत् । | अपरविदेहकूट-अपरविदेहाधिपकूटं रम्यककूट-रम्यकक्षेत्राधिपकूटं उपदर्शनकूट-उपदर्शननामकं कूट, एतानि च
कूटानि हिमवत्कूटवत् पश्चशतिकानि-पञ्चशतयोजनप्रमाणानि वाच्यानि वक्तव्यताऽपि तद्वत्, कुटाधिपानां राजधा- ||३७७॥ ॥ न्यो मेरोरुत्तरस्याम् । अथास्य नामनिबन्धनं पृच्छन्नाह से केणट्रेणं' इत्यादि, प्रश्नः प्राग्वत, उत्तरसूत्रे चतुर्थों वर्ष-18
घरगिरिनालो-नीलवर्णवान् नीलावभासो-नीलप्रकाशः आसन्नं वस्त्वन्यदपि नीलवर्णमयं करोति तेन नीलवर्णयोगा-15
दीप अनुक्रम [२०६-२०८]
Himmitraryaru
~409