________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ----------------------
-------------------- मूलं [१११] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ભરૂ૭૮ા
वक्षस्का
रम्यकादीIS निसू.१११
[१११]
गाथा
अवसेसं तं वति । किमि गं भन्ते! वासहरपब्बए कह कूडा पं०१, गो. अट्ट कूला पं० त०-सिद्धे १ रुप्पी २ रम्मग ३ परकम्ता ४ बुद्धि ५ रुपकूला वा हेरण्णवच ७ मणिकंचण ८ अट्ट य रुप्पिमि कूड़ाई ॥१॥ सव्वेवि एए पंचसइआ रायहाणीमो जसरेण । सेकेण्डेणं भन्ते! एवं वुच्चइ रुप्पी वासहरपब्बर २१, गोअमा! रुप्पीणामवासहरपव्वए रुप्पी हप्पपट्टे रुप्पोभासे सम्बकापामए रुपी अ इत्थ देवे पलिभोवमट्टिईए परिवसह, से एएणडेणं गोअमा! एवं बुधइत्ति । कहि णं भन्ते ! जम्बुहीवे २ हेरण्णकए णानं वासे पण्णत्ते, गो०! रुप्पिस्स उत्तरेणं सिहरिस्स दक्खिणेणं पुरथिमलवणसमुदस्स पत्धिमेणं पञ्चत्यिअलवणसमुदस्स पुरथिमेणं एत्य णं जम्बुद्दीचे दीचे हिरण्यवए नासे पण्णत्ते, एवं जह चेव हेमवयं तह चेव हेरण्णवयंपि भागिअब, णवर जीवा दाहिजेणं उत्तरेणं धणुं अवसिटुं तं चेवत्ति । कहिणं भन्ते! हेरण्णवए वासे मालबन्तपरिआए णामं वहवेभदपव्वए पं०१, मो०! सुवण्णकूलाए पचत्विमेणं रुष्पकूलाए पुरत्यिमेण एव गं हेरण्णवयस्स वासस्स बहुमज्मदेसभाए मालवन्तपरिआए णामं कवेअवे पं० जह चेव सहावइ तह व मालवंतपरिमाएवि, अट्ठो उप्पलाई पउमाई मालवन्तप्पभाई मालवन्तवण्याई मालवन्तवण्णाभाई पभासे अ इत्थ देवे महितीए पलिओवमहिए परिवसइ, से एएणद्वेण०, राबहाणी उत्तरेणंति । से केणद्वेण भन्ते! एवं बुबह-हेरण्णवए वासे २१, गोअमा! हेरण्णवएणं वासे रुप्पीसिहरीहिं वासहरपव्यएहि दुहओ समवगूढे गिवं हिरण दलद जिवं हिरणं मुंचइ णिशं हिरणं पगासइ हेरण्णवए अ इत्थ देवे परिवसइ से एएणद्वेणंति । कहि णं मन्ते ! जम्युहीवे दीवे सिहरी णामं पासहरपवए पण्णते!, गोगमा ! हेरण्णक्यस्स उत्तरेण एराक्यस्स दाहिनेणं पुरविमलवणसमुदस्स पचत्विमेण पञ्चस्थिमलवणसमु. हस्स पुरथिनेणं, पर्वजह जुबहिमवन्तो वह पेव सिहरीन मी जीवा पाहिजेणं क्यु दरेवरित पुसरी दहै
दीप अनुक्रम
[२०९
IS॥३७८॥
-२११]
Simillennisix
~411