________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [3], ------------------------------------------------------ मुलं [४३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [४३]
श्रीजम्यू- द्वीपशान्तिचन्द्रीया वृत्तिः ॥१९॥
पश्चादपसरति प्रत्यपसर्दी च वाम जानु अञ्चति यावत्करणाद् दाहिणं जाणुं धरणिअलंसि निहङ करयलपरिग्गहि वक्षस्कारे | दसनहं सिरसावत्तं मत्थए अंजलिं कटु' इति संग्रहः, व्याख्या च पूर्ववत् , प्रणाम करोति-समीहितार्थसम्पादकमिहे-18 चक्रोत्यूदमिति बुझ्या प्रीतः प्रणमति, प्रणामं कृत्वा च आयुधगृहशालातः प्रतिनिष्कामति-निर्गच्छतीति, पडिणिक्खमिचा'
चितत्पूजोइत्यादि, प्रतिनिष्क्रम्य च यत्रैव वाद्या उपस्थानशाला यत्रैव सिंहासनं तत्रैवोपागच्छति उपागत्य च सिंहासनवरगतः
|त्सवाः सू. पूर्वाभिमुखः सन्निषीदति-उपविशति, संनिषद्य च अष्टादश श्रेणी:-कुम्भकारादिप्रकृतीः प्रश्रेणीस्तदवान्तरभेदान् । | शब्दयति शब्दयित्वा चैवमवादीदिति, अष्टादश श्रेणयश्चेमा:-"कुंभार १ पट्टइल्ला २ सुवण्णकारा य ३ सूचकारा य॥ ४ । गंधवा ५ कासवगा ६ मालाकारा य ७ कच्छकरा ८॥शा तंबोलिआ९य एए नवप्पयारा य नारुआ भणिआ।
४३
गाथा:
दीप
अनुक्रम [५६-६०
sceneraepers
अष्टादश श्रेणिप्रवेणी:-अष्टावशसंख्याकान् सदेशचिन्ता नियुक्ततन्त्रपालावधिकारिविशेषान् शब्दापयति-भावति, यत्तु केचित् 'सूआर-ति गाथात्रयमालोक्य एत एवाटादश श्रेणिप्रश्रेणय इति विकल्पयन्ति तन्न संभवति, यतो राज्याभिषेकावसरे देवादीनामिव श्रेणिप्रवेणीनामप्यभिषेकाधिकार वक्ष्यते, तत्र च काफ-18 नारूणां प्रवेषास्यायसंभव इति (इति हीपत्ती) भयं संभवास्पद-गदा हि मजनगृहाद निगंगाम चक्री तवैव बभूव सार्थ तवपालाद्या इति च तेषामाकारणीय-101 ॥ तामच प्रामकौडम्मिकानो प्रहर्ष तेषामपि मजनगृहात् सहैव चकिमा निर्गमात्, तथा च प्रजानियुक्ता ये मामा मेसराः समाशातीयाधिक
18॥१९३॥ अणिशब्देन पन्त, काइनायादीनामपि प्रजाजनरवात करबद्धयादीनां सस्सोमोनापि स्थापनात् युक्तमत्र प्रजाजनानेसराणां श्रेणिप्रवेणिवाच्यानामावानं | अभिषेकेऽपि च तवपालाना सदा सहचतिवाभावात् मागवतीर्थसाधनाद्युत्सपावसरे तबाहानासंभावात् , अभिषेकवैतेषां सूपकाराभिषेकादन्विति सार्थवादाद्याच पश्चादभिपिषिचुचक्रिर्म तेभ्य इति च तनपालना नोचिताऽऽसौ ॥
~41