________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], --------------------------------------------------------- मलं [४३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [४३]
गाथा:
विशेषस्ततपुष्पं, कोरण्टकं प्राग्वत् , पत्राणि-मरुबकपत्रादीनि दमनकः-स्पष्टः एतैर्वरसुरभि:-अत्यन्तसुरभिः तथा| सुगन्धाः-शोभनचूर्णास्तेषां गन्धो यत्र स तथा, तद्धितलक्षण इकप्रत्ययः, पश्चाद्विशेषणद्वयस्य कर्मधारयस्तस्य, तथा कचग्रहो-मैथुनसंरम्भे मुखचुम्पनाद्यर्थ युवत्याः पञ्चाङ्गलिभिः केशेषु ग्रहणं तच्यायेन गृहीतस्तथा तदनन्तरं करतला-18| द्विपमुक्तः सन् प्रचष्टः, प्राकृतत्वात् पदव्यत्ययः, ततः पूर्वपदेन कर्मधारयस्तस्य, दशार्द्धवर्णस्य-पञ्चवर्णस्य कुसुमनिकरस्य-पुष्पराशेः तत्र-चक्ररनपरिकरभूमी चित्रं-आश्चर्यकारिणं जानूत्सेधप्रमाणेन-जानुं यावदुच्चत्वप्रमाणं प्रमाणो-16 पेतपुरुषस्य चतुरङ्गुल चरणचतुर्विशत्यङ्गलजोच्चत्वमीलनेनाष्टाविंशत्यङ्गलरूपं तेन समाना मात्रा यस्य स तथा तं, अव-16 |धिना-मर्यादया निकर-विस्तारं कृत्वा चन्द्रप्रभा:-चन्द्रकान्ता वज्राणि-हीरका वैडूर्याणि-बालवायजानि तन्मयो विमलो दण्डो यस्य स तथा तं काश्चनमणिरतानां भक्तयो-विच्छित्तयो रचनास्ताभिश्चित्रं, कृष्णागुरुः प्रतीतः कुन्दुरुक:-18
चीडा तुरुष्का-सिल्हकस्तेषां यो धूपो गन्धोत्तमः-सौरभ्योत्कृष्टः, अत्र विशेषणपरनिपातः, प्राकृतत्वात् , तेनानुविद्धाR मिश्रा व्याप्त्यर्थः तां चशब्दो विशेषणसमुच्चये स च व्यवहितसम्बन्धः, तेन धूमवत्ति च-धूमश्श्रेणि विनिर्मुश्चन्तं, पैडूर्य
मयं-केवलवैडूर्यरत्नघटितं स्थालकस्थगनकाद्यवयवेषु दण्डवचन्द्रकान्तादिरलमयत्वे तु अङ्गारधूमसंसर्गजनिता विच्छा-18 यता प्रादुर्भवेत् , 'कहुच्छुक' धूपाधानकं 'प्रगृह्य' गृहीत्वा 'प्रयतः' आद्रियमाणो धूपं दहति, धूपं दग्ध्वा च प्रमार्ज-18 नादिकारणविशेषेण सन्निधीयमानमपि चक्ररत्नं अत्यासन्नतया मा आशातितं भूषादिति सप्ताष्टपदानि प्रत्यपसपति
दीप
अनुक्रम [५६-६०
~40