________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [3], ------------------------------------------------------ मुलं [४३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [४३]
न्तिचन्द्री
गाथा:
श्रीजम्ब- च चक्ररत्न प्रमार्जयति, यद्यपि न तारशे रत्ने रजःसम्भवस्तथापि भक्तजनस्य विनयप्रक्रियाज्ञापनार्थमयमुपन्यासः, ३ वक्षस्कारे द्वीपशा- प्रमाद्यं च दिव्ययोदकधारया अभ्युक्षति-सिञ्चति स्नपयतीत्यर्थः अभ्युक्ष्य च सरसेन गोशीर्षचन्दनेनानुलिम्पति, अनु
चक्रोल्पलिप्य च अप्रैः-अपरिभुतैरभिनवैर्वरैर्गन्धमाल्यैश्चायति, एतदेव व्यक्त्या दर्शयति-पुष्पारोपणं माल्यारोपणं वर्णा-चितत्पूजोया वृत्तिः || रोपणं चूरोपणं वस्त्रारोपणं आभरणारोपणं करोति, कृत्वा च अच्छै:-अमलैः श्लक्ष्णैः-अतिप्रतलैः श्वेत:-रजत
त्सवाः सू. १९२॥ मयैरत एव अच्छो रसो येषां ते अच्छरसाः, प्रत्यासन्नवस्तुप्रतिबिम्बाधारभूता इवातिनिर्मला इति भावः, एतादृशैस्त
Sण्डुलैः, अन्न पूर्वपदस्य दीर्घान्तता प्राकृतत्वात् , स्वस्तिकादयोऽष्टाष्टमङ्गलकानि-मङ्गल्यवस्तुनि आलिखति-विन्य-18
स्थति, अन्न चाष्टाष्टेति वीप्सावचनात् प्रत्येकमष्टाविति ज्ञेयं, यद्वा अष्टेति सङ्ख्याशब्दः अष्टमङ्गलकानीति चाखण्डः |संज्ञाशब्दः, अष्टानामपि मङ्गलकानां, अधोक्तानामेव मङ्गलकानां व्यक्तितो नामानि कथयन् पुनर्षिध्यन्तरमाह-15 तद्यथा-स्वस्तिक'मित्यादि, व्याख्या तु प्राग्वत्, अत्र द्वितीयालोपः प्राकृतत्वात्, इमान्यष्टमङ्गलकानि आलिख्यआकारकरणेन कृत्वा-अन्तर्वर्णकादिभरणेन पूर्णानि कृत्वेत्यर्थः, करोति उपचारं-उचितसेवामिति, तमेव व्यनक्ति-किन्ते । इति तद्यथेत्यर्थे, तेन विवक्षित उपचारः उपन्यस्त इत्यर्थः, पाटलं-पाटलपुष्पं मल्लिका-विचकिलपुष्पं, यलोके वेलि | | इति प्रसिद्धं, चम्पकाशोकपुन्नागाः प्रतीताः चूतमञ्जरी-आघमञ्जरी बकुछ:-केसरो यः स्त्रीमुखसीधुसिक्को विकसति |
॥१९॥ तत्पुष्पं, तिलको यः खीकटाक्षनिरीक्षितो विकसति तत्पुष्पं, कणवीरं कुन्दं च प्रतीते, कुब्जकं-कूयो इति नाम्ना वृक्ष
दीप
अनुक्रम [५६-६०
JinElimitiny.
~39~