________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [३], --------------------------------------------------------- मूलं [४३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [४३]
गाथा:
योजनीयानि, नवरं युतिः-मेलः परस्परमुचितपदार्थानां तया बलेन-सैन्येन समुदयेन-परिवारादिसमुदयेन आद-18 ॥ रेण-प्रयत्नेन आयुधरलभक्त्युत्थबहुमानेन विभूषया-उचितनेपथ्यादिशोभया विभूत्या-विच्छन एवंविधविस्तारेण, |
उक्कामेव विभूषा व्यक्त्याऽऽह-सवपुप्फे त्यादि, अत्र पुष्पादिपंदानि प्राग्वत् , नवरं अलङ्कारो-मुकुटादिरेतद्रूपया सर्वेषां त्रुटितानां-तूर्याणां यः शब्दो-ध्वनिर्यश्च स सङ्गतो निनादः-प्रतिध्वनिस्तेन, अत्र शब्दसन्निनादयोः समाहारद्वन्द्वः, अथ 'सर्वमनेन भाजनस्थं घृतं पीत'मिति लोकोकेः प्रसिद्धत्वात् सर्वशब्देनापीयोऽपि निर्दिष्टं भवेत्ततश्च न तथा विभूतिर्वर्णिता भवतीत्याशङ्कमानं प्रत्याह-'महया इड्डीए'इत्यादि, योजना तु प्राग्वदेव, यावत्शब्दात् महायुत्यादिपरिग्रहः, महता-बृहता वरत्रुटितानां-निःस्वानादीनां तूर्याणां यमकसमकं-युगपत्प्रवादित-भावे कप्रत्ययविधा
नात् प्रवादनं ध्वनितमित्यर्थस्तेन, शङ्ख:-प्रतीतः पणवो-भाण्डपटहो लघुपटह इत्यन्ये पटहस्त्वेतद्विपरीतः भेरी-18 1 ढका झल्लरी-चतुरङ्गुलनालि; करटिसदृशी वलयाकारा खरमुही-काहला मुरजो-महामईलः मृदङ्गो-लघुमईलः । दुन्दुभिः-देववाद्यं, एषां निर्घोषनादितेन, तत्र निर्घोषो-महाध्वनि दितं च प्रतिरवः, एकवद्भावादेकवचनं, पूर्ववि
शेषणं तूर्यसामान्यविषयमिदं तु तब्यक्तिसूचकमित्यनयो दः, आयुधगृहशालाप्राप्त्यनन्तरं विधिमाह-'उवागच्छित्ता' ॥ इत्यादि, तत्रोपागत्य आलोके-दर्शनमात्र एव चक्ररलस्य प्रणाम करोति, क्षत्रियैरायुधवरस्य प्रत्यक्षदेवतात्वेन सङ्कल्प-13
नात्, यत्रैव चकरसं तत्रैवोपागच्छति, लोमहस्तक-प्रमार्जनिकां परामृशति-हस्तेन स्पृशति गृह्णातीत्यर्थे, परामृश्य
दीप
अनुक्रम [५६-६०
BARRC
Simillennile
~38~