________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [3], ------------------------------------------------------ मुलं [४३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
द्वीपशा
प्रत सूत्रांक [४३]
या तिः
गाथा:
श्रीजम्बू- TR रुकिणिआओत्ति देशद्वयभवाः ईसिनिकाः थारुकिनिकाः, लासिक्यो-लासकदेशजाः लकुशिक्यो-लकुशदेशजाः द्रवि-18|३वक्षस्कारे
ब्यो-द्रविडदेशजाः सिंहल्या-सिंहलदेशजाः आरब्यः-आरबदेशजाः पुलिन्द्रयः-पुलिन्द्रदेशजाः पक्कण्य:-पक्षणदेशजाः न्तिचन्द्री
चकोत्यबहल्यो-बहलिदेशजाः मुरुण्ड्यो-मुरुंडदेशजाः शबर्य:-शबरदेशजाः पारसीका:-पारसदेशजाः, अत्र चिलात्याद
चितत्पूजोयोऽष्टादश पूर्वोक्तरीत्या तत्तद्देशोद्भवत्वेन तत्तन्नामिका ज्ञेयाः, कुब्जादयस्तु तिम्रो विशेषणभूताः, अथ यथाप्रकारे
त्सवाः स. ॥१९॥ णोपकरणेन ता अनुययुस्तथा चाह-अप्येकिका वन्दनकलशा-मङ्गल्यघटा हस्तगता यासा तास्तथा, एवं भृडारा-12
दिहस्तगता अपि वाच्याः, तब्याख्यानं तु प्राग्वत् , नवरं पुष्पचङ्गरीत आरभ्य मालादिपदविशेषितास्तच्चङ्गेय्यों ज्ञातव्याः,
लोमहस्तकचङ्गेरी तु साक्षादुपात्ताऽस्ति, अन्यास्तु लाघवार्थकत्वेन सूत्रे साक्षात्रोकार, आद्यन्तग्रहणेन मध्यग्रहणस्य । 18| स्वयमेव लभ्यमानत्वात् , एवं पुष्पपटलहस्तगता माल्यादिपटलहस्तगताश्च याच्याः, अप्येकिकाः सिंहासनहस्तगताः
अप्येकिकाः छत्रचामरहस्तगताः तथा अप्ये किकाः तैलसमुदाः-तैलभाजनविशेषास्तद्धस्तगताः एवं कोष्ठसमुद्कहस्तगता | यावत्सर्पपसमुद्गकहस्तगताः, अब समुद्गकसंग्रहमाह-'तेल्ले कोहसमुग्गे' इति सूत्रोक्ताः, एतदर्थस्तु राजप्रश्नीयवृत्तितोऽ-18 वगन्तव्यः, अप्येकिकास्तालवृन्तहस्तगता:-व्यञ्जनपाणयः अप्येकिका धूपकडुच्छुकहस्तगता इति, अथ यया समृङ्ख्या 3 | भरत आयुधशालागृहं प्राप तामाह-'तए णमित्यादि, ततः स भरतो राजा यत्रैवायुधगृहशाला तत्रैवोपागच्छतीति॥१९॥ सम्बन्धः, किम्भूत इत्याह-सर्वर्या-समस्तया आभरणादिरूपया लक्ष्म्या युक्त इति गम्यं, एवमन्यान्यपि पदानि ।
दीप अनुक्रम [५६-६०
IMARY
~37