________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ..........................
------------------------------------- मलं [४३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [४३]
Seeeeeeeeee
गाथा:
अह ण णवप्पयारे कारुअवण्णे पवक्खामि ॥२॥ चम्मयरु १ जतपीलग २ गंछिअ ३ छिपाय ४ कंसकारे ५ य । सीवंग ! ६ गुआर ७ भिल्ला ८ धीवर ९ वण्णाइ अष्टदस ॥३॥" चित्रकारादयस्तु एतेष्वेवान्तर्भवन्ति, अथ पौरान् प्रति |किमवादीदित्याह-खिप्पामेव'त्ति क्षिप्रमेव भो देवानुप्रियाश्चक्ररत्नस्याष्टानां अहां समाहारोऽष्टाहं तदस्ति यस्यां | महिमायां सा अष्टाहिका तां महामहिमां कुरुतेत्यन्धयः, कृत्वा च मम एतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयतेति, अथर | क्रमेण विशेषणानि व्याकरोति-कीदृशी-उन्मुक्त शुल्क-विक्रेतव्यभाण्ड प्रति राजदेयं द्रव्यं यस्यां सा तथा तां,एवमु.। |त्करां उत्कृष्टां च, तत्र करो गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यं, कृष्टं तु-कर्षणं लभ्यग्रहणायाकर्षण, अदेयां-18 | विक्रयनिषेधेन अविद्यमानदातव्यां, न केनापि कस्यापि देयमित्यर्थः, अमेयां-क्रयविक्रयनिषेधादेव अविद्यमानमातव्यां,18
अभटप्रवेशां-अविद्यमानो भटाना-राजपुरुषाणामाज्ञादायिनां प्रवेशः कुटुम्बिगृहेषु यस्यां सा तथा तां, दण्डलभ्यं द्रव्यं 81 | दण्डः कुदण्डेन निर्वृत्तं कुदण्डिम-राजद्रव्यं तन्नास्ति यस्यां सा तथा ता, तत्र दण्डो यथापराध राजग्राह्यं द्रव्यं कुदण्डस्तु | कारणिकानां प्रज्ञाद्यपराधात् महत्यप्यपराधिनोऽपराधे अल्पं राजग्राह्यं द्रव्यं, अधरिम-न विद्यते धरिम-ऋणद्रव्य | यस्यां सा तथा तां, उत्तमर्णाधमर्णाभ्यां परस्परं तऋणार्थ न विवदनीयं किन्तु अस्मत्पार्थे द्युम्नं गृहीत्वा ऋणं मुत्कलनीयमित्यर्थः, गणिकावरैः-विलासिनीप्रधानैर्नाटकीय-नाटकप्रतिबद्धपात्रः कलिता या सा तथा तां, अनेके ये तालाचरा:-प्रेक्षाकारिविशेषास्तैरनुचरिता-आसेवितां, 'अनुता' आनुरूप्येण यथामार्दङ्गिकविधि उद्धृता-वादनार्थमु
दीप
अनुक्रम [५६-६०]
enese
~42