________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], ----------------------------- -------------------------- मूलं [१०९] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१०९]
गाथा:
90000000000000000000000000000
|कार्योपचारादस्त इति ११, तथा सूर्या उपलक्षणमेतत्तेन चन्द्रादयश्च प्रदक्षिणमावर्त्तन्ति यस्य स सूर्यावर्तः १२, तथा सूर्यैरुपलक्षणमेतत् चन्द्रग्रहनक्षत्रादिभिश्च समन्ताद् भ्रमणशीलैरात्रियते स्म-वेष्टयते स्मेति सूर्यावरणः 'कृबहुल' (श्रीसिद्ध०६-१-११५।१-२) मिति वचनात् कर्मण्यनत्प्रत्ययः १३, इतिशब्दो नामसमाप्तौ चः समुच्चये, तथा | उत्तमो गिरिषु सर्वतोऽप्यधिकसमुन्नतत्वात् , समवायाङ्क तु उत्तर इति पाठः, तत्र उत्तरत:-उत्तरदिग्वती सर्वेभ्यो भरतादिवर्षेभ्य इति, यदाह-"सर्वेपामुत्तरो मेरु"रिति, ननु भरतादिभ्यः उत्तरदिग्वर्तित्वं जम्बूद्वीपपट्टादौ विलोकनेन सुज्ञेयं ऐरावतादिभ्यः कथमुत्तरदिग्वर्तित्व ?, उच्यते, यत्क्षेत्रीयाणां यस्यां दिशि सूर्योदयः तरक्षेत्रीयाणां सा पूर्वेति सर्वेषां सम्प्रदायः, तेन तदनुसारेण तत्तत्क्षेत्रेषु पूर्वादिदिग्व्यवहारं जम्बूद्वीपपट्टादौ गुरुहस्तकलातः परिभाव्यैरावतादिभ्योऽप्यस्योत्तरदिग्वतित्वमवसेयं १४, चः समुच्चये, दिशामादिः-प्रभवो दिगादिः, तथाहि-रुचकादिशां विदिशां च प्रभवो रुचकश्चाष्टप्रदेशात्मको मेरुमध्यवर्ती ततो मेरुरपि दिगादिरित्युच्यते १५, तथाऽवतंस:-शेखरः गिरीणां श्रेष्ठ इत्यर्थः १६, चः पूर्ववत् , अस्यैवार्थस्य निगमनमाह-इति पोडशः ।। अथ यदुक्तं-पोडशसु नामसु मन्दरेति मुख्यं नाम तनिदान पिपृच्छिषुराह-से केणटेण'मित्यादि, व्यक्तम् ॥ उक्का महाविदेहाः अथ तत्परतोवर्तिनं नीलवन्तं नाम गिरि पिच्छिषुराहकहि णं भन्ते! जम्बुद्दीचे दीवे णीलवन्ते णामं वासहरपव्वए पणते?, गोयमा ! महाविदेहस्स वासस्स उत्तरेणं रम्मगवासस्स
दीप अनुक्रम [२०२-२०५]
serseseseseseseserce
~406