________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], --------------
---------------------- मलं [११०] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
म.२.५
सूत्रांक
[११०]
श्रीजम्बूद्वीपशान्तिचन्द्रीया पृत्तिः ॥३७६।।
mesesesesese
[४वक्षस्कारे नीलबनिखिर्णनं० सू. ११०
गाथा:
दक्षिणेणं पुरस्थिमिछलवणसमुहस्स पचस्थिमेणं पचत्थिमलवणसमुदस्स पुरथिमेणं एत्य णं जम्बुद्दीचे २ णीलवन्ते णाम वासहरपचए पण्णसे पाईणपडीणायए नदीणदाहिणविच्छिण्णे णिसहवत्तव्वया णीलबन्तस्स भाणिअव्या, णवरं जीवा दाहिणेणं घणु उत्तरेणं एत्य णं फेसरिदहो, पाहिणेणं सीआ महाणई पवूदा समाणी उत्तरकुर एजेमाणी २ जमगपव्यए णीळयन्तउत्तरकुरुचन्देरावतमालवन्तरहे अ दुहा विभयमाणी २ चउरासीए सलिलासहस्सेहिं आपूरेमाणी २ भइसालवणं एजेमाणी २ मन्दर पव्वयं दोहिं जोभणेहिं असंपत्ता पुरत्याभिमुही आवचा समाणी महे मालवन्तवक्खारपब्वयं पालयिता मन्दरस्स पव्वयस्स पुरथिमेणं पुष्यविषहवास दुहा विभयमाणी २ एगमेगाओ चावहिविजयाओ मट्ठावीसाए २ सलिलासहस्सेहिं आपूरेमाणी २ पचर्हि सलिलासयसहस्सेहिं बत्तीसाए अ सलिलासहस्सेहिं समग्गा अहे विजयस्स दारस्स जगई बालहत्ता पुरथिमेण सणसमुरं समप्पेइ, अवसिद्ध तं वत्ति । एवं णारिकतावि उत्तराभिमुही अव्वा, वरमिमं णाणसं गम्भावइवटवेअपव्ययं जोमणेणं असंपत्ता पचल्याभिमुही आवत्ता समाणी अवसिद्ध तं चेव पवहे अ मुहे अ जहा हरिकन्तासलिला इति । णीलवन्ते णं भन्ते ! बासहरपब्बए कइ कूड़ा पण्णात्ता, गोभमा! नव कूडा पं०, तंजहा-सिद्धाययणको० सिद्धेणीले २ पुष्यविदेहे । सीमा
यस कित्ति ५ णारी अ६।अवरविदेहे ७ रम्मगकूड़े ८ अवसणे चेव ॥१॥ सब्वे एए कूडा पञ्चसइया रायहाणीउ ..(उत्तरेणं । से केजदेणं भन्ते ! एवं वुथर-णीलवन्ते वासहरपत्रए २६, गोअमा! जीले गीलोभासे णीलवन्ते अ इत्य देवे महि
दीए जाब परिवसइ सम्ववेरुलिआमए, णीलवन्ते जाव णिचेति (सूत्र ११०)
209
दीप अनुक्रम [२०६-२०८]
॥३७६॥
~407