________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], ------------------- -------------------------- मूलं [१०९] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
न्तिचन्द्री
[१०९]
गाथा:
श्रीजम्यू- बहुलतया च मनोनिवृतिकरं दर्शनं यस्यासौ सुदर्शनः ४, तथा रत्नबहुलतया स्वयमादित्यादिनिरपेक्षा प्रभा-प्रकाशो वक्षस्कारे द्वीपशा- यस्यासी स्वयम्प्रभः ५, चः समुच्चये, तथा सर्वेषामपि गिरीणामुच्चत्वेन तीर्थकरजन्माभिषेकाश्रयतया च राजा गिरि-18 मेरुनामा
16 राजा, तथा रवानां नानाविधानामुत्-प्राबल्येन चयः-उपचयो यत्र स रत्नोच्चयः ७, तथा शिलाना-पाण्डशिला-13 या चिः
है। दीनामूर्ध्व-शिरस उपरि चयः-सम्भवो यत्र स शिलोचयः८, तथा लोकस्य मध्यं, अस्य सकललोकमध्यवर्तित्वात...॥ ॥३७५॥ नन्वत्र लोकशब्देन चतुर्दशरज्वात्मकलोके व्याख्यातव्ये 'घम्माइ लोगमज्झं जोअणअस्संखकोडीहिं' इति वचनात् |
18| समभूतलादलप्रभाया असंख्याताभिर्योजनकोटीभिरतिक्रान्ताभिर्लोकमध्यं तत्र च मेरोरसम्भवेन बाधितं व्याख्यान,181 |8|| अथ लोकशब्देन तिर्यग्लोकस्तस्याप्यष्टादशशतयोजनप्रमाणोच्चस्यास्मिन्नेवान्तलीनत्वात् कुतस्तरामस्य लोकमध्यवर्ति-18
त्वमिति चेत्, उच्यते, तिर्यग्लोके तिर्यग्भागस्य स्थालाकारैकरज्जुप्रमाणायामविष्कम्भस्यात्र लोकशब्देन विवक्षणात् 18 तस्य मध्यं, मेरुः तन्मध्यवत्तीत्यर्थः, अस्मात् सर्वतोऽप्यलोकस्य पञ्चसहस्रोनार्द्धरज्जुप्रमाणेन दूरव्यवहितत्वात् , अत ||
एवोपलक्षणादलोकस्याप्यसौ मध्यं अस्मात् सर्वतोऽप्यलोकस्यानन्तयोजनप्रमाणत्वात् ९, एवं 'नाभी यत्ति अत्र
च देहलीप्रदीपन्यायेन लोकशब्दस्य संयोजनात् लोकनाभिः, अत्र भावना तु उक्तन्यायेनैव १०, चः समु- ॥३७५॥ 18| चये, अथ श्लोकबन्धेन 'अच्छे' इत्यादि, अच्छः-सुनिर्मल: जाम्बूनदरत्नबहुलत्वात् , चतुर्थोके षोडशसमवाये तु अत्थे |
इति पाठः, तत्र अनेन ह्यन्तरितः सूर्यादिरस्त इत्यभिधीयते, इदं च पूर्वापरमहाविदेहापेक्षया ज्ञेयं, अतोऽयमपि कारणे ।
दीप अनुक्रम [२०२-२०५]]
~405