________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], ---------------------------------------------- ---------- मूलं [१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१०७]
दीप
ल्येन-पिण्डेन सर्वात्मना कनकमयी प्रस्तावादर्जुनसुवर्णमयी अच्छा वेदिकावनखण्डेन सर्वतः समन्तात् सम्परिक्षिप्ता, वक्रता च चूलिकासन्ना सरलता तु स्वस्वदिक्क्षेत्राभिमुखा, वर्णकश्च वेदिकावनखण्डयोर्यतच्या, चतुर्योजनो||च्छ्रिता च शिला दुरारोहा आरोहकाणामित्याह-तीसे ण'मित्यादि, तस्यां शिलायां चतुर्दिशि चत्वारि विसोपानप्र
तिरूपकाणि प्रज्ञप्तानि, तेषां च वर्णको वाच्यो यावत्तोरणानि । अथास्या भूमिसौभाग्यमावेदयन्नाह-'तीसे प'मित्यादि, शतस्याः-पाण्डुशिलायाः उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः यावद्देवा आसते शेरते इत्यादि, अथात्राभिषेकासशनवर्णनायाह-तस्स णमित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे उत्तरतो दक्षिणतच अचान्तरे द्वे अभिषेकसिंहासने-जिनजन्माभिषेकाय पीठे प्रज्ञ पंचधनुःशतान्यायामविष्कम्भाभ्यां अर्द्धतृतीयानि धनुनतानि बाहल्येन उच्चत्वेनेत्यर्थः, अत्र च सिंहासनवर्णको भणितव्यः, स च विजयदुष्यवर्ज:-उपरिभागे विजयनामक
चन्द्रोदयवर्णनारहित इत्यर्थः, शिलासिंहासनानामनाच्छादितदेशे स्थितत्वात् , अत्र च सिंहासनानामायामविष्कम्भII योस्तुल्यत्वेन समचतुरनतोक्का, नन्वत्रकेनैव सिंहासनेनाभिषेके सिद्धे किमर्थं सिंहासनद्वयमित्याह-'तस्थ'मित्यादि, तत्र-तयोः सिंहासनयोर्मध्ये 'से' इति भाषालङ्कारे बदौचराहं सिंहासनं तत्र बहुभिर्भवनपतिव्यन्तरज्योति
वैमानिकदेवदेवीभिश्च कच्छादिविजयाष्टकजातास्तीर्थकराः अभिषिच्यन्ते-जन्मोत्सवार्थ मप्यन्ते, यत्तु दाक्षिणावं सिंहासन बत्र बच्चादिका इति, अत्रायमर्थः-एषा हि चिला पूर्वदिग्मुखा एतद्दिगभिमुखं च क्षेत्र पूर्वमहा विदेहास्वं
अनुक्रम [२००]
Pos
~400