________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], -----------------------------
----------- मूलं [१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[१०]
दीप
भीजम्बू
18 तत्र च युगपज्जगद्गुरुयुगं जन्मभाग् भवति तत्र शीतोत्तरदिग्पतिविजयजातो जगद्गुरुरुत्तरदिग्वतिनि सिंहासने- वधस्कारे द्वीपशा
| भिषिच्यते, तस्या एवं दक्षिणदिग्वत्र्तिविजयजातो जगद्गुरुदक्षिणदिग्वर्तिनीति । इदानी द्वितीयशिलाप्रश्नावतार:-MMENT न्तिचन्द्री
शिलामू.. कहि ण'मित्यादि, प्रश्नः प्रतीतः, उत्तरसूत्रे मेरुचूलिकाया दक्षिणतः पण्डकवनदाक्षिणात्यपर्यन्ते पाण्डुकम्बला नानी या वृत्तिः
१०७ शिला प्रज्ञप्ता, माकपश्चिमायता उत्तरदक्षिणविस्तीर्णा, आद्या तु प्रापश्चिमविस्तीर्णा उत्तरदक्षिणायतेत्येतद्विशेषणद्वयं | ॥३७॥ विहायान्यत प्रागुक्तमतिदिशति-एवमेवोकाभिलापेन तदेव प्रमाणं शिलायाः पश्चयोजनशतायामादिकं वक्तव्यता!!
चार्जुनस्वर्णवर्णादिका भणितव्या यावत्तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्रान्तरे महदेकं सिंहासनं प्रज्ञप्तं तदेव पञ्चधनुःशतादिकं सिंहासनप्रमाणमुञ्चत्वादी ज्ञेयं, तत्र बहुभिर्भवनपत्यादिभिर्देवैर्भारतका-भरतक्षेत्रोत्पन्नास्तीर्थकृतोऽभिपिच्यन्ते, ननु पूर्वशिलायां सिंहासनद्वयं अन तु एक सिंहासनं किमिति ?, उच्यते, पषा हि शिला दक्षिणदिगभिमुखा तद्दिगभिमुखं च क्षेत्र भारताख्यं तत्र चैककालमेक एव तीर्थकृदुत्पद्यते इति तदभिषेकानुरोधेनैकत्वं सिंहासनस्येति । अथ तृतीयशिला-कहि णमित्यादि, इदं च सूत्र पूर्वशिलागमेन बोध्यं, केवलं वर्णतः18 ३ सर्वात्मना तपनीयमयी रक्तवर्णत्वात् , सिंहासनद्वित्वभावना त्वेव-एषा पश्चिमाभिमुखा तद्दिगभिमुखं च क्षेत्रं पश्चिम-18| ॥३७॥
महाविदेहाख्यं शीतोदादक्षिणोत्तररूपभागद्वयात्मक, तत्र च प्रतिविभागमेकैकजिनजन्मसम्भवाद्युगपजिनद्वयमुत्पद्यते, 18 तत्र दाक्षिणात्ये सिंहासने दक्षिणभागगतपक्ष्मादिविजयाष्टकजाता जिनाः स्नप्यन्ते औत्तराहे च उत्तरभागगतवप्रादि
अनुक्रम [२००]
~401