________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], ----------------------------------------------- ----------- मूलं [१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
प्रत सूत्रांक
Nati
[१०]
॥३७२।।
पाईणपडीणविच्छिण्णा आव चेव. पमाण सम्बतवणिजमई अच्छा उत्तरदाहिणेणं एत्थ ण दुवे सीहासणा पण्णता, सत्य ण M४वक्षस्कारे जे से दाहिणिले सीहासणे तस्य गं बहूहिं भवण. पम्हाइमा तित्ययरा अहिसिञ्चन्ति, तत्थ गंजे से उत्तरिले सीहासणे तत्व ण अभिषेकबहुहिं भवण जाव वपाइमा तित्वपरा अहिसितंति, फहिणं भन्ते! पण्डरायणे रत्तकंबलसिला णामं सिला पण्णत्ता !, गोमा!
शिलाःसू.
१०७ मंदरचूलिआए उत्तरेणं पंडगवणउत्तर चरिमंते एत्थ पंडगवणे रत्तकंबलसिला णामं सिला पण्णत्ता, पाईणपडीणायया उदीणदाहिणविच्छिण्णा सञ्बत वणिजमई अच्छा जाव मझदेसभाए सीहासणं, तत्व णं वहूहिं भवणवइ जाव देवेहिं देवीहि अएरावयगा तित्थयरा अहिसिञ्चन्ति (सूत्र १०७)
पण्डकवने भदन्त! कति अभिषेकाय-जिनजन्मस्नात्राय शिलाः अभिषेकशिलाः प्रज्ञप्ताः, गौतम! चतस्रोऽभिषेक| शिलाः प्रज्ञप्ताः, तद्यथा-पाण्डुशिला १ पाण्डुकम्बलशिला २ रक्तशिला ३ रक्तकम्बलशिला ४ अन्यत्र तु पाण्डुकम्पला| १ अतिपाण्डुकम्बला २ रक्तकम्बला ३ अतिरक्तकम्बलेति ४ नामान्तराणीति । सम्प्रति प्रथमायाः स्थानं पृच्छतिकहिण' मित्यादि, प्रश्नःप्रतीतः, उत्तरसूत्रे मन्दरचूलिकायाः पूर्वतः पण्डकवनपूर्वपर्यन्ते पाण्डुशिला नाम शिला प्रज्ञप्ता, ISI उत्तरतो दक्षिणतश्चायता पूर्वतोऽपरतश्च विस्तृता अर्द्धचन्द्रसंस्थानसंस्थिता पञ्चयोजनशतान्यायामेन-मुखविभागेन ॥३७२।। अर्द्धतृतीयानि योजनशतानि विष्कम्भेन-मध्यभागेन, अर्द्धचन्द्राकारक्षेत्राणामेवमेव परमव्याससम्भवात्, अत एवास्याः परमग्यासः शरत्वेन लम्बो जीवात्वेन परिक्षेपो धनु-पृष्ठत्वेन तत्करणरीत्या आनेतव्या, तथा चत्वारि योजनानि बाह
9000000000393
दीप
अनुक्रम [२००]
Raese
अथ पण्डकवने जिनजन्माभिषेकशिलाया: वर्णनं क्रियते
~399