________________
आगम
(१८)
प्रत
सूत्रांक [१०७ ]
दीप
अनुक्रम [२००]
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र - ७ (मूलं + वृत्तिः)
वक्षस्कार [४],
मूलं [ १०७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१८] उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
प्रण्डुकंक्लसिला २ रसिला ३ रक्तकम्बलसिलेति ४ । कहि भन्ते! पण्डमवणे मण्डसिलामानं सिला पक्का १, गोमा ! मन्दस्कुलिआए पुरत्थिमेणं पंडगवणपुर स्थिमपेरंते, एत्थ णं पंहगवणे पंडुसिला णामं सिला पण्णत्ता उत्तरदाहिणावया पाईणपढीभविच्छिण्णा अवचन्दसंठाणसंटिआ पंचजोअणसयाई आयामेणं श्रद्धालाई जोअणसयाई क्सिम्भेणं चार जोभणाई बाइछेणं सवकणगामई अच्छा वेइआवणसंडेणं सव्वओ समन्ता संपरिक्खिता वण्णओ, वीसे णं पण्डुसिलाए बदिसिं चत्तारि तिम्रोवाणपरुिवगा पण्णत्ता जाव तोरणा वण्णओ, तीसे णं पण्डुसिलाए उपि बहुसमरमणि भूमिभागे पण्णत्ते जाव देवा आसयन्ति, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए उत्तरदाहिणेणं एत्थ णं दुवे सीहासणा पण्णत्ता पथ्य धणुसयाई श्रायामविक्सम्भेणं अद्धाइज्वाइं घणुसयाई बाइलेणं सीहासणवण्णओ भाणिअब्वो विजयदुसवज्जोत्ति । तत्थ णं जे से उत्तरिले सीहासणे तत्थ णं बहूहिं भवणत्रवाणमन्तरजोइसिनेमाणिएहिं देवेहिं देवीहि अ कच्छाइआ तित्थयरा अभिसिञ्चन्ति तत्थ णं जे से दाहिणि सीहास तत्थ णं बहूहिं भवण जाव वेमाणिएहिं देवेहिं देवीहि अ वच्छाईआ तित्ययरा अभिसिञ्चन्ति । कहि णं ते! पण्डंगवणे पण्डुकंबलासिटाणामं सिला पण्णत्ता ?, गोक्षमा! मन्दरचूलिआए दक्खिमेणं पण्डगवणदाहिणपेरंते, एत्थ पंगवणे पंडुकंवलसिलाणामं सिला पण्णत्ता, पाईणपडीणायया उत्तरवाहिणविच्कृिण्णा एवं तं चैव पमाणं तवया य भाणिअब जाब तस्स णं बहुतमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे सीहासणे ५० तं चैव सीहासणप्यमाणं त्थ णं महिं भवणवर जाव भारहगा वित्वयरा अहिसिश्चन्ति कहि णं भन्ते ! पण्डगवणे रचसिला णामं सिला प० १, सो० ! मन्दर चूलिआए पश्चत्थिमेणं पण्ढगवणपञ्चत्थिमपेरते, एत्थ में पहगवणे रक्तसिला णामं सिल पण्णत्ता उत्तरदाहिणायया
Fu Frale & Pinunate Cy
~ 398 ~
Sirjantarya