________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४],-----------------...........
------ मूलं [१०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
वक्षस्कारे
सू.१०६
प्रत सूत्रांक [१०६]]
दीप अनुक्रम [१९९]
श्रीजम्- सूत्रम्-'साएगाए पउमवर जावं इत्यावि, माग्वत्, अथास्यां बटुसमरमपीयभूमिभागवर्णन सियतनवर्णन
द्वाप चातिदेशेनाह--'उपि बहुसम इत्यादि, अस्याथूलिकास उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, सच पावत्सद-18 न्तिचन्द्रीया वृचिः
करणात् 'से जहा णामए आलिंगपुक्खरे इ वा' इत्यादिको प्रायः, तथा तस्य बहुमध्यदेशभागे सिद्धायतनं काच्च,
कोशमायामेनार्द्धकोश विष्कम्भेन देशोनं कोशमुच्चत्वेन अचेकस्तम्भशतसन्निषिष्टमित्याविकः सिद्धायतनवर्गको काच्यो ॥३७१॥
याववकडच्छुकानामष्टोत्तरं शतमिति, अथ प्रस्तुतवने भवनप्रासादाविवक्तव्यगोचरं सूत्र-मन्दरचूलिआइत्यादि, मन्दरचूलिकाया: पूर्वतः पण्डकवनं पश्चाशद्योजनान्यवगाह्य अत्रान्तरे महदेकं भवन-सिद्धायतनं प्रज्ञप्त, एवमुक्ताभिलापेन य एव सौमनसवने पूर्ववणितो-नन्दनवनप्रस्तावोक्तो गमः कूटवर्जः सिद्धायतनादिव्यवस्थाधायकः सहशालापकः पाठः स एवात्रापि भवनानां पुष्करिणीनां प्रासादावतंसकानां च ज्ञातव्यः, यावच्छकेशानप्रासादावतंसकारतेनैव प्रमाणेचेति, अत्र वापीनामाचि प्रागुक्तयुक्त्या सूत्रेऽदृष्टान्यपि ग्रन्थान्तरतो लिख्यन्ते, तद्यथा-ऐशावप्रासादे पूर्वादिक्रमेण पुण्ड्रा १ पुण्डूप्रभा २ सुरक्का ३ रक्तावती ४ आग्नेयप्रासादे शीररस १ इक्षुरसा २ अमृतरसा ३ वारुणी ||४ नैऋतप्रासादे शंखोत्तरा १ शङ्का २ शतावरी ३ बलाहका ४ कावव्यप्रासादे पुष्पोत्तरा १ पुष्पयती २ सुपुष्पा IS| पुष्पमालिनी ४ चेति । अथात्राभिषेकशिलावकन्यतामाहIS पण्डकवणे णं भन्ते! वणे कइ अमिसेअसिलामो पण्णताओ?, गोअमा! चत्तारि अभिसेअसिलाओ ५०,०-पंखुसिला ।
॥३७१।।
%
~397