________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], ----------------------------------------------- ---------- मूलं [१०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१०६]]
॥ नीलवर्णत्वात् । साम्प्रतं सूत्रेऽनुक्तोऽपि वाचवितणामपूर्वार्थजिज्ञापयिषया चूलिकाया इष्टस्थाने विष्कम्भपरि
ज्ञानाय प्रसङ्गगत्योपायो लिख्यते, यथा तत्राधोमुखगमने करणमिदं-चूलिकायास्सर्वोपरितनभागादवपत्य चत्र योजनादावतिक्रान्ते विष्कम्भजिज्ञासा तस्मिन्नतिक्रान्तयोजनादिके पञ्चभिर्भक्के लब्धराशिश्चतुर्भिर्युतस्तत्र व्यासः स्यात्, तत्र उपरितलाविंशतियोजनाम्यवतीर्णस्ततो विंशतिर्धियते तस्याः पञ्चभिर्भागे लब्धाश्चत्वारः ते चतुर्भिः सहिताः
अष्टौ एतावानुपरितलादिशतियोजनातिक्रमे विष्कम्भः, एवमन्यत्रापि भावनीयं, यदा तूर्ध्वमुखगत्या विष्कम्भजिज्ञासा 18 तदाऽयमुपाय:-चूलिकाया मूलादुत्पत्य यन्त्र योजनादौ विष्कम्भजिज्ञासा तस्मिन्नतिकान्तयोजनादि के पंचभिर्भके यल्लब्ध || ४ तावत्प्रमाणे मूलविष्कम्भादपनीते अवशिष्टं तब विष्कम्भः, तथाहि-मूलास्किल विंशतिर्योजनान्यूर्व गतस्ततो विंशतिधियते तस्याः पंचभिर्भागे लब्धानि चत्वारि योजनानि तानि मूलविष्कम्भाद् द्वादशयोजनप्रमाणादपनीयते शेषाण्यष्टौ एतावान् मूलादूर्व विंशतियोजनातिक्रमे विष्कम्भः, एवमन्यत्रापि भावनीयं, यथा मेरौ एकादशभिरंशेरेकोऽशा एकादशभियोजनैरेक योजनं व्यासस्य चीयते अपचीयते तथाऽस्यां पञ्चभिरंशेरेकोऽशः पञ्चभियोजनैरेक योजनं व्यास-10 स्येति तात्पर्यार्थः, अत्र वीज-द्वादशयोजनप्रमाणाचूलाव्यासादारोहे चत्वारिंशद्योजनेषु गतेषु अष्टौ योजनानि त्रुट्यन्ति 8 अवरोहे च तान्येव वर्द्धन्ते ततस्त्रैराशिकस्थापना । ४०१ मध्यराशावन्त्यराशिना गुणिते एकेन गुणितं तदेव है भवतीति जाता अष्टी अस्य राशेश्चत्वारिंशता भजने भागाप्राप्ती द्वयो राश्योरष्टनिरपवतें जातं । अथास्य वर्णक-18
ABReceaesesesses
दीप अनुक्रम [१९९]
~396