________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४],-----------------.........
------ मूलं [१०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१०६]]
दीप अनुक्रम [१९९]
श्रीजम्बू- संपरिक्खित्ता इति उपि बहुसमरमणिजे भूमिभागे जाव सिद्धाययण बहुमदेसभाए कोस आयामेणं अद्धकोस विक्खम्भेणं ४वश्वस्कारे द्वीपशा- देसूणगं कोसं उद्धं उच्चत्तेणं अणेगखंभसय जाव धूवकडुच्छुगा, मन्दरचूलिआए णं पुरथिमेणं पंडगवर्ण पण्णासं जोषणाई पण्डकवन न्तिचन्द्री- ओगाहित्ता एस्थ गं महं एगे भवणे प० एवं जच्चेव सोमणसे पुत्ववणिओ गमो भवणाणं पुक्खरिणीणं पासायव.सगाण य सो या वृचिः
वेब अन्वो जाव सकीसाणवडेंसगा तेणं चेव परिमाणेणं (सूत्र १०६) ॥३७०॥ 'कहिण'मित्यादि, प्रश्नः प्रतीतः, उत्तरसूत्रे सौमनसवनस्य बहुसमरमणीयाद् भूमिभागादूर्व पत्रिंशद्योजन-18
सहस्राणि उत्पत्य तत्र देशे मन्दरे पर्वते शिखरतले-मौलिभागे पण्डकवनं नाम वनं प्रज्ञ, 'चत्वारि योजनशतानि चतुर्नवत्यधिकानि चक्रवालविष्कम्भेन, एतदुपपत्तिस्तु सहस्रयोजनप्रमाणाच्छिखरण्यासान्मध्यस्थितचूलिकामूलण्यासे
द्वादशयोजनप्रमाणे शोधितेऽवशिष्टेऽधीकृते यथोक्तमान, यत्पण्डकवनं मन्दरचूलिका सर्वतः समन्तात् सम्परिक्षिप्य । 19 तिष्ठति, यथा नन्दनवनं मेरुं सर्वतः समन्तात् सम्परिक्षिप्य स्थितं तथेदं मेरुचूलिकामिति, त्रीणि योजनI/ सहस्राणि एकं च द्वाषष्ट-द्वापष्ट-वधिक योजनशतं किञ्चिद्विशेषाधिक परिक्षेपेणेति, अथास्य वर्णकमाह
'से 'इत्यादि, व्यक्त, या च पण्डकवनमभिवाप्य स्थिता सा क चूलिकेत्याह-'पंडगवणे'त्ति पण्डकवनस्य ॥३७०॥ मध्ये द्वयोश्चक्रवालविष्कम्भयोर्विचाले अत्रान्तरे मन्दरस्य-मेरोथूलिका-शिखा इब मन्दरचूलिका नाम चूलिका प्रज्ञप्ता, चत्वारिंशतं योजनान्यूवोच्चत्वेन मूले द्वादश योजनानीत्यादिसूत्रं प्राग्वत् , केवलं सर्वात्मना वैडूर्यमयी
ecease
~395