________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४],------------------..........
------ मूलं [१०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
या वृत्तिः
[१०४]
दीप अनुक्रम [१९७]
श्रीजम्बू-18 गोषमा! मन्दरस्स पव्वयस्स उत्तरपुरत्यिमेणं एत्थ पावणणे बलकूडे शाम के प० व हरिस्साकस
वृक्षस्कार
मेरी नन्दद्वीपशा-1 रायहाणी अतं चैव बलकूडस्सवि, गवरं बलो देवो यहाणी सत्तरपुरस्थिमेणंति (पूर्व १०४) न्तिचन्द्री
8 नादिवनाअथ द्वितीयवनं पृच्छमाह-कहिण'मित्यावि, प्रश्नः प्रतीता, उत्सरसूत्रे गौतम! भद्रशालवनस्य बसमस्मणी- नि.
|| याङ्कमिभागात् पश्चयोजनशतान्यूर्वमुत्पत्त्य-मत्वाऽवतो वर्द्धिष्णाविति गम्यं मरदरे पर्वते एतस्मिन प्रदेशे नन्दन-181 |१०४ ॥३६७।। || वनं नाम बनं प्रज्ञप्त, पञ्चयोजनशतानि 'चक्रकालविष्कम्भेन' चकवाल-विशेषस्य सामान्येऽनुप्रवेशात् समचकवालं|81
|| तख यो विष्कम्भा-स्वपरिक्षेपस्य सर्वतः समप्रमाणतया विष्कम्भस्तेन, अनेन विषमचक्रबालाविविष्कम्भनिरासः, अत। एव वृत्तं, तच मोदकादिवत् धनमपि स्यादत माह-वलयाकारं-मध्येशुपिरं यत् संस्थानं तेन संस्थितं, इदमेव द्योत
यति-यन्मन्दरं पर्वतं सर्वतः समन्तात् संपरिक्षिप्य-वेष्टयित्वा तिश्चति । अथ मेरोबहिर्विष्कम्भादिमानमाह-णवजो-18 || अण'इत्यावि, मेखलाविभागे हि गिरीणां बाह्याभ्यन्तररूपं विष्कम्भवयं भवति, तत्र मेरी बाह्यविष्कम्भोऽयं-नवयो-181 || जनसहस्राणि नव शतानि चतुष्पश्चाशदधिकानि षट् चैकादशभामा योजनस्य, तथाहि-मेरोरुमेकस्मिन् योजने गते [8Insan | विष्कम्भसम्बन्धी एक एकादशभागो योजनस्य मतो लभ्यते इति प्रागुकं ततोऽत्र त्रैराशिक-पोकयोजनारोहे मेरो-12
परि व्यासस्यापचयः सर्वत्रैकादशो भागो योजनस्यैको लभ्यते ततः पञ्चशतयोजनारोहे कोऽपचयो लभ्यते ।, लब्धानि । ४५ योजनानि, एतत् समभूतलगतज्यासात् दशयोजनसहस्ररूपात् त्यज्यते जातं यथोकं मानं, एतच नन्दनव
~389~