________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], ---------------------------------------------- ---------- मूलं [१०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१०४]
दीप अनुक्रम [१९७]
PL नस्य बहिः पूर्वापरयोरुत्तरदक्षिणयोर्वा अन्तयोः सम्भवति, अतो नन्दनवनावहितित्वेन बाहो निरिविकाभः, तथा
एकत्रिंशद्योजनसहस्राणि चत्वारि शतानि एकोनाशीवधिकानि किचिद्विशेषाधिकाचि इत्ययं बाह्यो गिस्पिरिरयो मेकपरिधिरित्यर्थः, पमिति वाक्यालङ्कारे अन्तगिरिविष्कम्भो नन्दचक्कादळक यो गिरिविस्तारः सोऽष्टयोजनसहस्राणि नव च योजनशतानि चतुष्पश्चाशदधिकानि षट् च एकादशभागा योजनस्वेत्येतावत्प्रमाणः, अयं च बाह्यगिरिविशाकम्भे सहस्रोचे यथोकः स्यात्, तथा अष्टाविंशतियोजनसहखाणि श्रीणि च योजनशतानि पोडशाषिकाचि अष्ट
चैकादयभागा योजनस्तावप्रमाणोऽन्तगिरिपरिरय इति, पासिति प्रावत् । अथात्र पावरवेविकाचाह-से || HI प्रसाए पड़म'इत्यादि, व्यकं, अथात्र सिद्धायक्वादिवक्तव्यमारभ्यते-'मन्दरस्म पमित्यादि, मन्दस्स्य पूर्वस्त्रां मत्र
चन्दने पञ्चाशयोजनाविक्रसे महदेकं सिद्धायननं प्रज्ञप्तम्, एवमिति-भवशालबनानुसारेण चतसृषु विधुपवारि सिद्धायकवानि विदिक्षु पुष्करिण्यः, तदेव प्रमाण सिद्धायतवानां पुष्करिणीनां च बन्नद्रशाले उक्त प्रासादावतंसकास्तथैव चक्रेशानयोर्वाच्याः यथा भद्शाले दक्षिणविकसम्बद्धवविदिग्वर्तिनः प्रासादाः शक्रस्प तथोत्तरदिसम्बद्धविधिग्वर्जिनस्तु शान्द्रस तेनैव प्रमाणेन-पश्चयोजनशतोच्चत्वाविजेति, अत्र च पुष्करिणीच नामानि सूत्रकारालिखितवालिपिनमादाद्वा आदुर्दोषु च दृश्यन्ते इति तत्रैशान्यादिप्रासादक्रमाक्मिानि नामानि द्रष्टव्यानि पूज्यप्रणीतक्षेत्रविचारतः बन्दोत्तस १ जन्दा र सुनन्दा ३ नन्दि वर्जना ४ तथा नन्दिषेणा १ अमोघा २ गोस्तूपा ३ सुदर्शना ४ तथा
Rataeanta
Sanilon
~390