________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], -----------------------
---------- मूलं [१०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१०४]
पुक्खरिणी च पासायवडिंसगा तह चेव सोसाणाणं तेणं चेव पमाणेणं, गंदणवणे जे भन्ते ! का कूडा पं०१, गोभमा ! णव कूडा पण्णत्ता, तंजहाणन्दणवणकूढे १ मन्दरकूढे २ णिसहकूडे ३ हिमवपकूले ४ रययकूडे ५ रुअगकूडे ६ सागरचित्तकूडे ७ वइरकूडे ८ बलफूडे ९ । कहि ण भन्ते ! णन्दणवणे गंदणवणकूडे णाम फूडे पं०१, गोभमा ! मन्दरस्स पञ्चयस्स पुरस्थिमिल्लसिद्धाययणस्स उत्तरेणं उत्तरपुरस्थिमिल्लस पासायवडेंसयस्स दक्षिणेणं, एत्थ पणन्दणवणे गंदणवणे णाम कूडे पण्णत्ते पचसहा फूटा पुष्ववणि माणिअब्बा, देवी मेईकरा रायहाणी विदिसाएत्ति १, एआदि व पुन्वामिलावणं भला इमे कूड़ा इमाहि दिसाहिं पुरथिमिलस्स भवणस्स दाहिणेणं दाहिणपुरथिमिल्लस्स पासायवडेंसगस्स उत्तरेणं मन्दरे फूडे मेहाई राबहाणी पुषेण २ दक्खिणिलस्स भवणस्स पुरथिमेणं दाहिणपुरथिमिल्लस पासायव.सगस्स पचस्थिमेणं णिसहे कूडे सुमेहा देवी रायहाणी दक्खिणेणं ३ दक्खिगिल्लस भवणस्स पञ्चस्थिमेण दक्षिणपञ्चस्थिमिलस्स पासायवठेसगस्स पुरथिमेणं हेमवए कूडे हेममालिनी देवी रायहाणी दक्षिणेग ४ पञ्चस्थिमित्त भवणस्स दक्षिणेणं दाहिणपथिमिलस्स पासायवढेसगस्स उत्तरेणं रखए कूडे मुबच्छा देवी रायहाणी पच्चस्थिमेणं ५ पञ्चविमिल्लस भवणस्त उत्तरेग उत्तरपञ्चस्थिमिल्लस पासायवडेंसगस्स दक्खि
र्ण रुभगे कूडे वच्छमित्ता देवी रायहाणी पथरिथमेणं ६ उत्तरिल्लस भवणस्स पञ्चत्यिमेणं उत्तरपचत्पिमिलस्स पासायवःसगस्स पुरथिमेणं सागरचित्ते कूडे वइरसेगा देवी रायवाणी उत्तरेणं ७ उत्तरितस्स भवणस्स पुरस्थिमेणं उत्तरपुरथिमिलस पासायवसगस्स पचत्थिभेणं वदरकूटे बलाया देवी रायहाणी उत्तरेणंति ८. कहिण भन्ते ! गन्दणवणे बळकूडे णाम फूडे पण्णते,
attatreesesercenesesea
दीप
अनुक्रम [१९७]
श्रीजम्बू. ६२
~388