________________
आगम
(१८)
प्रत
सूत्रांक
[१०३]
+
गाथा:
दीप
अनुक्रम
[१९४
-१९६]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [४],
मूलं [१०३ ] + गाथा
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र- [७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री -
या वृत्तिः
॥३६६ ॥
कू.भ. कृ.
कू. भ. कू.
| एव प्रासादः मेरोर्दक्षिणतः ५० योजनातिक्रमे देवकुरूणां मध्ये शीतोदायाः पूर्वतः सिद्धायतनं, मेरोरपरदक्षिणतः ५० योजनान्यवगाह्य देवकुरूणां बहिः शीतोदाया दक्षिणतः प्रासादः मेरोः पश्चिमायां प्रा. ५० योजनातिक्रमे शीतोदाया उत्तरतः सिद्धायतनं मेरोरपरोत्तरस्यां ५० योजनान्यवगाह्योत्तरकुरूणां भ. | बहिः शीतोदाया उत्तरत एव प्रासादः, मेरोरुत्तरतः पञ्चाशयोजनेभ्यः उत्तरकुरूणां मध्ये शीतायाः प्रो. पश्चिमतः सिद्धायतनमिति, एतेषां चाष्टस्वन्तरेष्वष्टौ कूटा इति, अत्र सुखावबोधाय स्थापना यथाकहि ण भन्ते! मन्दरे पर णंदणवणे णामं वणे पण्णत्ते !, गो० ! भद्दसालवणस्स बहुसमरमणिजाओ भूमिभागाओ पश्चाजोअणसाई उद्धं उपत्ता एत्थ णं मन्दरे पञ्चए णन्दणवणे णामं वणे पण्णत्ते पञ्चजोअणसबाई चकवालविक्खम्भेणं वट्टे वलयाकारसंठाणसंठिए जे णं मन्दरं पञ्चयं सव्वओ समन्ता संपरिक्खिताणं चित्ति णवजोअणसहस्साई णव य चप्पण्णे जोअणसए छबेगारसभाए जोअणस्स बाहिं गिरिविक्खम्भो एगत्तीसं जोअणसहस्साई बतारि अ अडणासीए जोअणसए किंचिचिसेसाहिए बाहिँ गिरिपरिरएणं अट्ठ जोअणसहस्सा णव य चउप्पण्णे जोअणसए उबेगारसभाए जोअणस्स अंतो गिरिबिक्सम्भो अड्डाबीसं जोअणसहस्साइं तिष्णि य सोलसुत्तरे जोमणसए अट्ठ य इकारसभाए जोमणस्स अंतो गिरिपरिरएणं, से णं एवाए पउमवरवेइआए एगेण च वणसंडेणं सबओ समन्ता संपरिक्खिते वण्णओ जाव देवा आसयन्ति, मंदरस्स णं पव्वयस्स पुरत्यिमेणं एत्य णं मई एगे सिद्धाययणे प० एवं चउद्दिसिं चत्तारि सिद्धाययणा विदिसासु पुक्खरिणीओ तं चैव पमाणं सिद्धाययणाणं
Fur Prate&P Cy
~387~
प्रा.
वक्षस्कारे मेरो नन्दनादिवनानि स्.
१०४
॥३६६॥