________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ------------------
-------------------- मुलं [१०३] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१०३]
गाथा:
विदिशि पुष्करिण्यो भृङ्गाद्याः प्रादक्षिण्येन ज्ञेयाः, प्रासादावतंसकः शक्रस्य सिंहासनं सपरिवार, उत्तरपश्चिमायाNe वायव्यां विदिशि पुष्करिण्यः श्रीकान्ताद्याः प्रासादावतंसकः ईशानस्य सिंहासनं सपरिवारं, अत्र उत्तरदिक्सम्बद्धत्वेन
ऐशानवायव्यप्रासादौ ईशानेन्द्रसरको दक्षिणदिक्सम्बद्धत्वेन आग्नेयनैऋतप्रासादौ शकेन्द्रसत्काविति । सम्पति दिग्ग
जकूटवक्तव्यतामाह-'मन्दरेणं भन्ते । पब्वए'इत्यादि, प्रश्नसूत्रे दिक्षु-ऐशान्यादिविदिक्प्रभृतिषु हस्त्याकाराणि 18 कूटानि दिग्रहस्तिकूटानि, कूटशब्दवाच्यानामप्येषां पर्वतत्वव्यवहारः ऋषभकूटप्रकरण इव ज्ञेयः, स्थानाङ्गेऽष्टमस्थाने
तु पूर्वादिषु दिक्षु इस्त्याकाराणि कुटानीति, उत्तरसूत्रे पद्मोत्तरेति श्लोकः, पद्मोत्तरः नीलवान सुहस्ती अञ्जनागिरिः
'अञ्जनादीनां गिरा (श्रीसिद्ध० अ०३ पा० २ सू.) वित्यादिना दीर्घः, कुमुदः पलाशः अवतंसः रोचनागिरिः, 18 अन्यत्र रोहणागिरिः, अत्रापि दीर्घत्वं प्राग्वत्, अथैषां दिगव्यवस्थां पृच्छन्नाह कहि णमित्यादि, क भदन्त ।
मेरौ भद्रशालवने पद्मोत्तरो नाम दिग्रहस्तिकूटः प्रज्ञप्तः, गौतम! मन्दरस्यैशान्यां पौरस्त्याया:-मेरुतः पूर्वदि-150 ग्वतिन्याः शीताया उत्तरस्यां, अनेनोत्तरदिग्वर्जिन्याः शीताया व्यवच्छेदः कृतः, अत्रान्तरे पद्मोत्तरो नाम दिग्रह-1 स्तिकूटः प्रज्ञप्तः, ऐशानवापीचतुष्कमध्यस्थप्रासादप्राच्यजिनभनवयोरन्तरालवचीत्यर्थः, अत एव दिग्रहस्तिकूटा अपि मेरुतः पञ्चाशद्योजनातिक्रम एव भवन्ति, प्रासादजिनभवनसमश्रेणिस्थितत्वात् , पञ्चयोजनशतान्यूर्वोच्चत्वेन पञ्च-18 गन्यूतशतान्युह्येपेन एवमुञ्चत्वन्यायेन विष्कम्भः, अत्र विभकिलोपः प्राकृतत्वात्, परिक्षेपश्च भणितव्यः, तथाहि
reventra03200000000000000000000
दीप अनुक्रम [१९४-१९६]
~3840