________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], ------------------------- --------------------- मलं [१०३] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
द्वीपशा
सूत्रांक [१०३
गाथा:
श्रीजम्यू- मूले पायोजमशतानि मधे त्रीणि योजनशतानि पञ्चसप्तत्यपिकानि उपरि अर्द्धतृतीयानि योजनशतानीत्येवरूपो वक्षस्कारे
| विष्कम्भः, तथा मूले पञ्चवशयोजनशतानि एकाशीत्यधिकानि मध्ये एकादशयोजनशतानि पडशीत्यधिकाचि फिशि-18 मेरुपर्वता न्तिचन्द्री-18 या चिः
। दूनानि उपरि सक्षयोजनशतान्येकनवत्यधिकानि किश्चिदूनानीति परिक्षेपः प्रासादानां च एतद्वर्तिदेवसरकानां तदेव |
प्रमाणमिति गम्यं यत् क्षुद्रहिमवत्कूटपतिप्रासादस्येति, अत्र बहुवचननिर्देशो वक्ष्यमाणदिग्रहस्तिकूटवर्तिप्रासादेष्वपि । ॥३६५॥ समानप्रमाणसूचनार्थ, पद्मोत्तरोऽत्र देवः तस्य राजधानी उत्तरपूर्वस्यां उक्तविदिग्वर्तिकूटाधिपत्वादस्येति, अथ शेषेषु ।
|| उक्तन्यायं प्रदक्षिणाक्रमेण दर्शयवाह-एवं नीलवन्त' इत्यादि, व्यक्तं, नवरं एवमिति-पद्मोत्तरन्यायेन नीलवन्नाना।
दिगतिकटः मन्दरख दक्षिणपूर्वस्यां पौरस्त्यायाः शीतायाः दक्षिणस्या, ततोऽयं प्राच्यजिनभवनाद्येयप्रासादयोISI मध्ये ज्ञेयः, एतस्यापि नीलवान देवः प्रभुस्तस्य राजधानी दक्षिणपूर्वस्यामिति, 'एवं सुहस्थि'इत्यादि, नवरं दाक्षिणा-19
त्याया-मेरुतो दक्षिणदिग्वर्तिन्याः शीतोदायाः पूर्वतः, अनेन मेरुतः पश्चिमदिग्वर्त्तिन्याः शीतोदायाः व्यवच्छेदः कृतः, 1 अबान्तरे सुहत्यिदिग्रहस्तिकूटः ३, आग्नेयप्रासाददाक्षिणात्यजिनभवनमध्यवचीत्यर्थः, एतस्यापि सुहस्ती देवः राजधानी || तस्य दक्षिणपूर्वस्यां, नीलवत्सुहस्तिनोरेकस्यामेव दिशि राजधानीत्यर्थः, एवं समविदिग्वतिनो दिगृहस्तिकूटाधिप-18
॥३६५|| | योरेकस्यां विदिशि राजधानीद्वयं २ अग्रेऽपि भाव्यं, 'एवं चेव'इत्यादि, व्यक्तं, नवरं दाक्षिणात्यजिनगृहनैर्ऋतपा-18 HS सादयोर्मध्ये इत्यर्थः ४, 'एव'मित्यादि, व्यक्तं, नवरं पाश्चात्यायाः-पश्चिमाभिमुखं वहन्त्याः शीतोदाया दक्षिणस्या
दीप अनुक्रम [१९४-१९६]
JimilennitimRU
~385