________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], -------------------------------------------------------- मूलं [१०३] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
द्वीपशा
[१०३]
गाथा:
श्रीजम्यू-1| चत्वारि सिद्धायतनानि भणितव्यानि, यच्च त्रिवतिदेष्टव्येषु चत्वार्यतिदिष्टानि तत्र जम्बूद्वीपद्वारवर्णके एवं चत्तारिवि ॥ वक्षस्कार दारा भाणिअबा' इत्येतत्सूत्रव्याख्यानमनुस्मरणीयम् । अथैतद्गतपुष्करिण्यो वक्तव्या:--'मन्दरस्स'इत्यादि, सुगम,
| मेरुपर्वतः न्तिचन्द्री
म.१०३ अधासा प्रमाणाचाह-'ताओ णमित्यादि, मेरोरीशान्यां दिशि भद्रशालवनं पञ्चाशयोजनान्यवगाह्यात्रान्तरे चत-1131 या वृतिः
स्रो नन्दा-नन्दाभिधानाः शाश्वताः पुष्करिण्यः प्रज्ञप्ताः, आसां च पादक्षिण्येन नामानि पद्मा पद्मप्रभा कुमुदा कुमु-18 ॥३६४॥ दप्रभा चैवः समुच्चये ताश्च पुष्करिण्यः पञ्चाशयोजनान्यायामेन पंचविंशति योजनानि विष्कम्भेन दशयोजनान्यु-S
देधेन-उण्डत्वेन वर्णको वेदिकावनखण्डाना भणितव्यः प्राग्वत्, यावचतुर्दिशि तोरणानि । अर्थतासां मध्ये यदस्ति ।। तदाह-'तासि ण'मित्यादि, तासां पुष्करिणीनां बहुमध्यदेशभागे अत्रान्तरे महानेकः ईशानदेवेन्द्रस्य देवराज्ञः प्रासा| दावतंसकः प्रज्ञप्तः, कोऽर्थः ?-तं प्रासादं चतस्रः पुष्करिण्यः परिक्षिप्य स्थिता इति, पञ्चयोजनशतान्यूर्बोच्चत्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भेन समचतुरस्रत्वादायामेनापि, 'अभुग्गयमूसिइत्यादि प्रासादानां वर्णन माग्वत्, एवमुक्ताभिलापानुसारेण सपरिवारः-ईशानेन्द्रयोग्यशयनीयसिंहासनादिपरिवारयुकः प्रासादावतंसको भणि-18 तव्यः, अथ प्रादक्षिण्येन शेषविदिग्गतपुष्करिण्यादिप्ररूपणायाह-'मन्दरस्स'इत्यादि, मेरोः एवमितिपदमुक्ताति-16 देशार्थं तेन 'भहसालवणं पण्णासं जोअणाई ओगाहित्ता' इत्यादि ग्राह्य, नवरं दक्षिणपूर्वस्यामिति-आग्नेय्यां दिशी-18 त्यर्थः, ताथोत्पलगुष्मादयः पूर्वक्रमेण तदेव प्रमाण-ईशानविदिग्गतप्रासादप्रमाणेनेत्यर्थः, दक्षिणपश्चिमायामपि नैर्ऋत्यां 18
दीप अनुक्रम [१९४-१९६]
93000202829000
18॥३६॥
Eleonsol
~3830