________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], -------------------------------------------------------- मूलं [१०३] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
श्रीजम्बू
द्वीपशा- न्तिचन्द्री- या वृत्तिः
[१०३]
॥३६॥
गाथा:
eeseaseseeroesese
तलतो नवनवतियोजनसहनाण्यूर्ध्वगमने पृथुत्वगत्तनवयोजनसहस्त्राणि तुत्रुटुरित्यर्थः, अथास्य परिधिः-मूले एक-1 वक्षस्कारे त्रिंशद्योजनसहस्राणि नव च शतानि दशोत्तराणि श्रीश्चैकादशभामान् योजनस्य परिक्षेपेण, धरणीतले एकत्रि-18 मेरुपर्वतः शयोजनसहस्राणि षट् च त्रयोविंशत्यधिकानि योजनशतानि परिक्षेपेण उपरितले त्रीणि योजनसहस्राणि एक 18 सू. १०३ . च द्वापश्यधिक योजनशतं किश्चिद्विशेषाधिकं परिक्षेपेण, अथाद्यपरिधिगणितं मूले विष्कम्भस्य सच्छेदत्वाद्विष-181 ममिति दयते-मूले च विष्कम्भो दशयोजनसहस्राणि नवत्यधिकानि दश चैकादशभागा योजनस्य १००९०: तत्र 18 योजनराशावैकादशभागकरणार्थमेकादशभिर्गुणिते उपरितनदशभागक्षेपे च जाता एकादशभागा लक्षमेकादश च8 सहस्राणि १११००० ततोऽस्य राशेर्वर्गकरणे जातं एकको द्विकस्त्रिको द्विकः एककः पटू च शून्यानि |१२३२१००००.. ततोऽस्य दशभिर्गुणने जातानि सप्त शून्यानि १२३२१००००००० अथास्य वर्गमूलानयने । | लब्धखिकः पञ्चक एककः शुन्यमेकको द्विकः ३५१०१२ अथास्य योजनकरणार्थ ११ भागः लब्धं योजन || ३१९१० अंश २, शेष ५७५८५६१७०२०२४, अर्द्धाभ्यधिकत्वाद्रूपे दत्ते अंशाः ३, समभूतलगतपरिधावपि ३१६२२/
8 n योजनानि अवशिष्टांशानामर्द्धाभ्यधिकत्याद्रूपे दत्ते त्रयोविंशतिर्योजनानि, शिखरपरिधी चार्द्धतो न्यूनत्वादशानां सूत्रे || किंचिदधिकत्वं न्यवेदि, अत एच मूले विस्तीणों मध्ये संक्षिप्तः उपरि तनुकः अर्व मेखलाद्वयाविवक्षया उदस्तगोपुच्छा-11 | कारेण संस्थितः सर्वात्मना रलमयः, इदं च प्रायोषचनं, अन्यथा काण्डत्रयविवेचने आयकाण्डप पृथ्ब्युपलशर्करा-121
दीप अनुक्रम [१९४-१९६]
10mmitraryou
~377