________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ----------------------
-------------------- मुलं [१०३] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१०३]
गाथा:
वज्रमयत्वं तृतीयकाण्डे जाम्बूनदमवत्वं च भणिष्यमाणं विरुणद्धि, शेष प्राग्वत् । अथात्र पद्मवरवेदिकाद्याह|'से णं एगाए' इत्यादि, व्यतं, अत्र चारोहेऽवरोहे च इष्टस्थाने विस्तारादिकरणानि सूत्रेऽनुक्तान्यपि उत्तरग्रन्थे बहूपयोगानीति दयन्ते-तत्र कन्दादारोहे करणमिदं-ऊवंगतस्य यत्र योजनादौ विस्तारजिज्ञासा तस्मिन् योजनादिके एकादशभिर्भक्त यल्लब्धं तस्मिन् कन्दविस्तारादपनीते यदवशिष्टं स तत्र प्रदेशे मेरुव्यासः, तथाहि-कन्दाद्योजनल-18| क्षमूर्ध्व गतस्त तो योजनलक्षं प्रियते तस्मिन्नेकादशभिर्भक्के लब्धानि नबतिशतानि नवत्यधिकानि योजनानां दश चैकादशभागा योजनस्य अस्मिन् कन्दव्यासात् दशयोजनसहस्राणि नवत्यधिकानि दश चैकादशभागा योजनस्येत्येवंपरिमाणादपनीयते शेष योजनसहस्र, एतावानत्र प्रदेशे मेरूपरितले व्यासः, अथवा योजनसहस्रमारूढस्ततो योजन-18 सहने एकादशभिर्भक्के लब्धानि नवतियोजनानि दश चैकादशभागा योजनस्य अस्मिन् पूर्वोक्तात् कन्दव्यासाच्छोधिते | शेष दशयोजनसहस्राणि एवमन्यत्रापि भाव्यं । अथ शिखरादवरोहे करणं, यथा मेरुशिखरादवपत्य यत्र योजनादौ विष्कम्भजिज्ञासा तस्मिन् योजनादिके एकादशभिर्भक्के बल्लब्धं तत्सहितं तत्र प्रदेसे मेरुच्यासमानं, यथा शिखरा-3 योजनलक्षमवतीर्णस्ततो लक्षे एकादशभिर्भक्के लब्धानि नपति शतानि नवत्यधिकानि दझ चैकादशभागाः अस्मिन् । | योजनसहनप्रक्षेपे जातानि १०.९० इयान कन्दे व्यासः, अथवा शिखरानवनवतियोजनसहस्राण्यवतीर्णस्त सस्तेपामेकादशभिर्भागे हते लब्धानि नवसहस्राणि तानि सहस्रसहितानि जातानि दशसहस्राणि एतावान् धरणीतले
दीप अनुक्रम [१९४-१९६]
~378