________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], -----------------
------------------- मूलं [१०३] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१०३]
गाथा:
मन्दरस्स उत्तरपञ्चत्थिमेणं उत्तरिल्लाए सीआए महाणईए पञ्चस्थिमेणं एअस्सवि वडेंसो देपो रायहाणी उत्तरपञ्चत्यिमेणं, एवं रोअणागिरी दिसाइथिकूडे मंदरस्स उत्तरपुरस्थिमेणं उत्तरिलाए सीआए पुरथिमेणं एयस्सवि रोअणागिरी देवो रायहाणी उत्तरपुरस्थिमेणं (सूत्रं १०३) 'कहि प'मित्यादि, प्रश्नः प्राग्वत् , उत्तरसूत्रे गौतम ! उत्तरकुरूणां दक्षिणस्यां देवकुरूणां उत्तरस्यां पूर्वविदेहस्य वर्षस्य । पश्रिमायां पश्चिममहाविदेहस्य वर्षस्य पूर्वस्यां जम्बूद्वीपस्य द्वीपस्य बहुमध्यदेशभागे, अत्रान्तरे जम्मूद्वीपे द्वीपे मन्दरो। नाम पर्वतः प्रज्ञप्तः, नवनवतियोजनसहस्राणि ऊर्बोच्चत्वेन एक योजनसहनमुद्वेधेन सर्वाग्रेण पूर्ण लक्षमित्यर्थः, वक्ष्यमाणचूलासत्कानि चत्वारिंशद्योजनानि त्वधिकानि, उच्छ्यचतुर्थांशो भूम्यवगाहस्तु मेरुवर्जपर्वतेषु ज्ञेय इति, मूले-कन्दे । दशयोजनसहस्राणि नवतिं च योजनानि दश चैकादशभागान् योजनस्य विष्कम्भेन १०.९० अंशाः १०, एकाद|शरूपेण छेदेन क्रमादपचीयमानविष्कम्भोऽसौ धरणीतले समे भागे दशयोजनसहस्राणि विष्कम्भेन, मूलतो योजन-11 सहस्रमूर्द्धगमने मूलगतानि नवतियोजनानि दश च एकादशभागा योजनस्य तुत्रुटुरित्यर्थः, तदनन्तरं मात्रया २ ऊर्ध्व
गमने-उच्चत्वस्य योजनैकादशांशवृद्ध्या विष्कम्भस्य योजनैकादशांशहानिस्तथोच्चत्वैकादशयोजनवृद्ध्या विष्कम्भक-10 ॥ योजनहानिः एवमेकादशयोजनशतवृख्या योजनशतहानिः तथा एकादशयोजनसहस्रवृङ्ख्या योजनसहस्रहानिरित्येवं-161
रूपेण परिमाणेन परिहीयमाणः२ उपरितले-शिरोभागे यत्र चूलिकाया उद्भवस्तत्र एक योजनसहनं विष्कम्भेन, समभू-18
ectroeceeeeseseses
दीप अनुक्रम [१९४
-१९६]
myanm
~376