________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ------------------
------------------------- मल [१०२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
दीपमा
18 वक्षस्कारे
[१०]
श्रीजम्बू- न्तिचन्द्रीया चिः ॥३५९॥
गाथा:
धर्मस्य द्वयोः कूटयोः साधारण्येनान्यतरानिश्चयेन झटिति नामव्यवहारानुपपत्तेरिति । सम्प्रति महाविदेहवर्षस्य । | पूर्वोपरविभागकारिणं मेलं पृच्छन्नाह--
| मेरुपर्वतः कहिणं भन्ते! जम्बुद्दीवे २ महाविदेदे वासे मन्दरे णामं पत्रए पण्णते, गोअमा! उत्तरकुराए दक्खिणेणं देवकुराए उत्तरेणं पुज्व
सू.१०३ विदेहस्स बासस्स पचत्थिमेणं अपरविदेहस्स वासस्स पुरथिमेणं जम्बुहरीवस्स बहुमजादेसभाए एत्थ णं जम्धुरीये दीवे मन्दरेणामं पवए पण्णते, णवणउतिजोअणसहस्साई उद्धं उच्चत्तेणं एग जोअणसहस्सं उव्वेहेणं मूले दसजोअणसहस्साई णवई च जोभणाई दस य एगारसभाए जोअणरस विक्खम्भेणं, घरणिअले दस जोअणसहस्साई विक्यम्भेणं तयणन्तरं च णं मायाए २ परिहायमाणे परिहायमाणे उवरितले एग जोअणसहस्सं विक्खंभेणं मूले एकत्तीसं जोअणसहस्साई णव य दसुत्तरे जोअणसए तिष्णि अ एगारसभाए जोअणस्स परिक्खेवेणं धरणिअले एकत्तीस जोभणसहस्साई छच्च तेवीसे जोअणसए परिक्खेवेर्ण उवरितले तिणि जोमणसहस्साई एगं च बावह जोअणसयं किंचिबिसेसाहिलं परिक्खेवेणं मूले विच्छिण्णे मञ्झे संखित्ते उवरि तणुए गोपुरछसंठाणसंठिए सबरयणामए अच्छे सण्हेति । से गं एगाए पउमबरवेइआए एगेण य वणसंडेणं सव्यओ समन्ता संपरिक्खिते वण्णओत्ति, मन्दरे णं भन्ते! पयर का वणा पं०१, गो०! चत्तारि वणा पं०,०-भहसालवणे १ गन्दणवणे २ सोमणसवणे ३ पंचगवणे ४, कहि णं भन्ते! मन्दरे पब्बए भद्दसालवणे णामं वणे पं०१, गोअमा! धरणिअले एस्थ ण मन्दरे पब्वए भइसालवणे णाम
॥३५९॥ वणे पण्णत्ते पाईणपढीणायए उद्दीणदाहिणविच्छिण्णे सोमणसविज्जुष्पहगंधमायणमालवंतेहिं वक्सारपव्वएहिं सीआसीओआहि अ महाणईहिं अट्ठभागपविभते मन्दरस्स पब्बयस्स पुरस्थिमपञ्चस्थिमेणं बावीसं बावीसं जोअणसहस्साई आयामणं उत्तरदाहिणेषं
दीप अनुक्रम [१८७-१९३]]
Secenestseees
desesesevercenesesed
Sinileoniummer
अथ मेरुपर्वत-वर्णनं आरभ्यते
~3730