________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ----------------------
-------------------- मुलं [१०३] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१०३]
अद्धाइजाई अड्डाइजाई जोअणसयाई विक्खम्भेणंति, सेणं एगाए पउमवरवेश्याए एगेण य वणसंडेणं सबो समन्ता संपरिक्खित्ते दुव्हवि वण्णओ भाणिअव्वो किण्हे किण्होभासे जाव देवा आसयन्ति सयन्ति, मन्दरस्स णं पव्वयस्स पुरस्थिमेणं भहसालवणं पण्णासं जोअणाई ओगाहित्ता एत्थ णं महं एगे सिद्धाययणे पण्णते पण्णासं जोअणाई आयामेणं पणवीसं जोअषाई विक्ख. म्भेणं छत्तीसं जोमणाई उद्धं उच्चत्तेणं अणेगखम्भसयसण्णिविहे वण्णओ, तस्स णं सिद्धाययणस्स ति दिसि तओ दारा पं०, तेथे दारा अट्ठ जोमणाई उद्धं उच्चत्तेणं चत्तारि जोअणाई विक्खम्भेणं तावइयं चेव पवेसेणं सेआ बरकणगथूमिआगा जाव वणमालामो भूमिभागो अभाणिअबो, तस्स णं बहुमज्झदेसभाए एत्य णं महं एगा मणिपेढिया पण्णता अट्ठजोषणाई आयामविक्ख. म्भेणं चत्तारि जोषणाई बाहल्लेणं सब्बरयणामई अच्छा, तीसे णं मणिपेडिआए उवरि देवच्छन्दए अट्टजोअणाई आयामविक्सम्भेणं साइरेगाई अट्ठजोमणाई उद्धं उपत्तेणं जाव जिणपडिमावण्णओ देवच्छन्दगस्स जाव धूवकछुआर्ण इति । मन्दरस्सणं पब्वयस्स दाहिणेणं भहसालवणं पण्णास एवं चउदिसिपि मन्दरस्स भदसालवणे चत्तारि सिद्धाययणा भाणिवा, मन्दरस्स गं पवयस्स उत्तरपुरस्थिमेणं भहसालवणं पण्णास जोअणाई ओगाहित्ता एत्य णं चचारि णन्दापुक्खरिणीओ पण्णत्ताओ, सं०-पउमा १ पउमप्पभा २ येव, कुमुदा ३ कुमुवप्पमा ४, ताओ णं पुक्खरिणीओ पण्णासं जोषणाई आयामेणं पणवीसं जोषणाई विक्खम्भेणं दसजोषणाई उज्वेदेणं वण्णओ वेइआवणसंडाणं माणिअब्बो, चउद्दिसि तोरणा जाव तासि णं पुक्खरिणीर्ण बहुमज्झदेसभाए एत्थ णं महं एगे ईसाणस्स देविंदस्स देवरणो पासायवडिसए पण्णत्ते पञ्चजोअणसयाई उद्धं उपत्तेणं अद्धाइजाई जोअणसयाई विक्खंभेणं,अग्भुग्गयमूसिय एवं सपरिवारो पासायबाडिंसओ भाणिअब्बो, मंदरस्स गं एवं दाहिणपुरस्थिमेणं पुक्खरिणीभो उप्पल
Reachesecedesesesecene
गाथा:
दीप अनुक्रम [१९४-१९६]
~374