________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], ------------------ ------------------------- मूलं [१०२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१०२]
गाथा:
इत्यादि, सम्प्रत्यनुक्कपूर्व पाश्चात्यविभागयगतास्तरनदीसंग्रहमाह--'सीओआइत्यादि, माहवत, नवरं इसरिलवि| जयाण' इति औत्सराहविजयानां, "अंतरान्ति अन्तरनद्यः 'ते लुग्वा' (श्रीसिद्ध० अ० ३ पा० २ सू.१०८का | इत्यनेन उत्तरपदलोपः, यत्तु पूर्वविभागे विजयादिसंग्रहः प्राच्यविभागद्वयेऽन्तरनदीसंग्रहश्च नोकस्तत्र सूत्रकाराणां
प्रवृत्तिविचित्र्यं हेतुर्व्यवच्छिन्नसूत्रता वेति । अत्र सरलवक्षस्कारकूटेषु नामव्यवस्थोपायमाह-'इत्य परिवाडीए 18| इत्यादि, अत्र परिपाव्या अर्थाद्वक्षस्कारानुपूा द्वौ द्वौ कटौ विजयसदृशनामको भणिसव्यौ, भय भावः-प्रतिवमस्कार।
चत्वारि २ कूटानि, तत्रायद्वयं नियस, तच्च सूचकार एव व्यक्तीकरिष्यतीति, अपरं च यमनियतं तत्र यो यो पक्षस्का-18 रगिरियौँ यो विजयौ विभजति तन्मध्ये यो यः पाश्चात्यो विजयस्तशामक तस्मिन् वक्षस्कारे तृतीय कूट, यो यचाप्रिमो || 8| विजयस्तन्नामकं चतुर्थ कूट, द्वौ द्वौ चावस्थितौ कूटौ, तद्यथा-एक सिद्धायतनकूटं द्वितीयं पर्वतसदृशनामकं कूट, 18| वक्षस्कारसदृशनामकमित्यर्थः, कस्मिन्नपि वक्षस्कार इमे. नाझी न ब्यभिचरत इत्यवस्थिती, बनु सिद्धायतनकूटमव-18 18| स्थितमिति युक्तं, पर्वतसदृग्नामकं तु भिन्न वक्षस्कारनामानुयायित्वेन कथमवस्थितमिति, उच्यते, पतसहग्नाम-13
| कत्वेन धर्मेणास्यावस्थित्तस्वं, एतादृशधर्मस्य सर्वेष्वपि वक्षस्कारद्वितीयकूटेषु अव्यभिचारात्, न च तर्हि अपरकूट-18 8| यस्य विजयसमनामकरन धर्मेणावस्थितत्वं भवतु, उक्तधर्मस्य सर्वत्राव्यभिचारात इति वाच्यम्, विजयसमनामकस्य |
easomasaso9000909apapapar
दीप अनुक्रम [१८७-१९३]]
~372