________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], ------------------- ---------------------------- मल [१०२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१०२]
गाथा:
श्रीजम्यू- नदी, गम्भीरं जलं मलते-धारयतीति गम्भीरमालिनी, एवं औमिमालिनी फेनमालिनीति ६, गम्धिलो विजयोऽवध्या ४वक्षस्कारे द्वीपशा-18| राजधानी देवो वक्षस्कारः ७, गन्धिलाचत्ती विजयोऽयोध्या राजधानी, एवं-उक्ताभिलापेन शीतोदाकृतविभाग- पक्ष्माषा न्तिचन्द्री
वाद्याथ द्वयगतविजयादिनिरूपणेनेत्यर्थः मन्दरस्य पाश्चात्यं पार्श्व भणितम्यमिति, अथात्र संग्रहमाह-तत्य लाब सीओशा
विजया: या वृतिः इत्यादि, विवृतप्रायं, नवरं तत्र संग्रहे विवक्षितव्ये तावदिति भाषाक्रमे अग्रेति पदैकदेशे पदसमुदायोपचासत् अङ्का- म.१०२
वती, 'एवं पम्हेति' पक्ष्मावतीति, अथ द्वात्रिंशत्तोऽपि विजयानां नामानयनोपायमाह-एवं इत्य परिवाडी इत्यादि, एवम्-उक्तरीत्या अत्र-परिपाव्यां विभागचतुष्टयगतविजयानुपूर्ध्या द्वौ विजयी कूटसहशामकी भणितच्यो, । स्वस्वविजयविभेदकवक्षस्कारगिरितृतीयचतुर्थकूटसदृशामकावित्यर्थः, तथाहि-चित्रकूटवक्षस्कारे कूष्टचतुष्टयमध्ये आद्यं सिद्धायतनकूटं ततः स्ववक्षस्कारनामकं ततस्मृतीयं कच्छनामकं चतुर्थ सुकच्छनामकं तेन कच्छ-मुकच्छविजया
वित्यर्थः, एवं सर्वत्र भावनीयमिति, दिशः-याच्याथाः विपरीतदिशो विदिशश्च भणितव्याः, यथा प्राण्या: बीपी हादीच्याश्चापाची, एवं दिविदिग्नियमः कार्यः, स्थाहि-कच्छो विजयः शीताया महानया उत्तरख्यां मीळवतो वर्ष-181
धरस्य दक्षिणस्यां चित्रकूटसरळवक्षस्कारपर्वतम पश्चिमायां माल्यवतो मजदन्ताकारपक्षस्कारपर्वतका लामिति ॥३५८॥ एवं मुकच्चादिड विजयेष्वपि स्वस्वदिश्यवस्त्वनुसारेण तत्तहिनियमः कार्यः, एवं शीतोदामुखवनं च भणितव्यं, तद्विभागलो दर्शवति-शीतोदायाः दाक्षिणावं चौतराई बेति, अब चतुर्थविज्ञानमनिवासादि योलाएर
दीप अनुक्रम [१८७-१९३]]
~371