________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], --------------------------------------------------------- मूलं [१००-१०१] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
+
गाथा:
हरिकुडे रायहाणी जह चेव दाहिणेणं चमरचंचा रायहाणी तह अब्बा, कणगसोवत्थिअकूडेसु वारिसेणषणायामो दो देवयाओ अवसिहेसु कूडेसु कूडसरिसणामया देवा रायहाणीओ दाहिणेणं, से केणढणं भन्ते! एवं बुखह-विजुप्पमे वक्खारपब्बए २१, गोभमा! विष्णुप्पभे णं वक्खारपव्वए विजुमिव सवओ समन्ता ओभासेइ उज्जोवेइ पभासइ विजुप्पमे य इत्य देवे पलिओवमहिए आव परिवसइ, से एएणद्वेणं गोअमा! एवं युवा विज्जुप्पमे २, अदुत्तरं च णं जाय णियो (सूत्र १०१)
कहिण'मित्यादि, प्रश्नसूत्रं प्राग्वत् , नवरं कुटाकारा-शिखराकारा शाल्मली तस्याः पीठं, उत्तरसूत्रे मन्दरस्य | पर्वतस्य दक्षिणपश्चिमायां नैर्ऋतकोणे निषधस्योत्तरस्यां विद्युत्प्रभवक्षस्कारस्य पूर्वतः शीतोदाया महानद्याः पश्चिमायां । देवकुरूणां शीतयोत्तरकुरूणामिव शीतोदया द्विधाकृतानां पश्चिमार्द्धस्य बहुमध्यदेशभागे अत्र-प्रज्ञापक निर्दिष्टदेशे || देवकुरुषु कूटशाल्मल्याः कूटशाल्मलीपीठं प्रज्ञप्तम् , एवमुक्तसूत्रानुसारेण यैव जम्ब्याः सुदर्शनाया वक्तव्यता सैव शा-1 स्मस्या अपि भणितच्या, अत्र विशेषमाह-नामभिः प्राग्व्यावर्णितैर्द्वादशभिर्जम्बूनामभिर्विहीना, इह शाल्मलीनामानि न सन्तीत्यर्थः, तथा अनाहतस्थाने गरुडदेवोऽत्र, गरुडो-गरुडजातीयो वेणुदेवनामा मतान्तरेण गरुडवेगनामा [ वा देवा, राजधाग्यस्य मेरुतो दक्षिणस्या, तथा सूत्रेऽनुक्तमपीदं बोध्यं-अस्य पीठं कूटानि च प्रासादभवनान्तरालवतीनि रजतमयानि जम्बूवृक्षस्य तु स्वर्णमयानि, अपि चायं शाल्मलीवृक्षो यदा तदा वा सुपर्णकुमाराधिपवेणुदेववेणुदालिक्रीडास्थानं, तथा चाह सूत्रकृताङ्गचूर्णिकृत् शाल्मलीवृक्षवक्तव्यताबसरे-"तत्थ वेणुदेवे वेणुदाली अ वसई"18
दीप अनुक्रम
[१८३
Rece
-१८६]
Simillenni
~366~