________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], --------------------------------------------------------- मूलं [१००-१०१] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
श्रीजम्बू
[१००
एलese
-१०१]
गाथा:
॥ देवकुरुसूरसुलसविद्युत्भनामकानां नेतन्या, एतदीयाधिपसुराणां राजधाग्यो मेरुतो दक्षिणेनेति शेषः । अथैतास ध्वक्षस्कारे जम्बूपीठतुल्यं वृक्षपीठं कास्तीति पृच्छन्नाह
कूटशाल्म
ली सू.१०० या वृत्तिः कहि णं भन्ते ! देवकुराए २ कूडसामलिपेढे णाम पेढे पण्णत्ते !, गोअमा! मन्दरस्स पचयस्स दाहिणपञ्चस्टिमेणं णिसइस्स वासहर
विद्युत्तमः पव्ययस्स उत्तरेणं विजुप्पभस्स बक्सारपवयस्स पुरस्थिमेणं सीओआए महाणईए पञ्चस्थिमेणं देवकुरुपपस्थिमयस्स बहुमज्झदेसभाए एस्थ ण देवकुराए कुराए कूडसामली पेढे णाम पेढे पं०, एवं जव जम्बूए सुदंसणाए बत्तव्यया सभेष सामलीएवि भाणिभव्या णामविहूणा गरलदेवे रायहाणी दक्षिणेणं अवसिह चेव जाव देवकुरू अ इत्थ देवे पलिओवमटिइए परिवसइ, से तेणडेणं गो! एवं युथइ देवकुरा २, अदुत्तरं च णं देवकुराए० (सूत्रं १००) कहि णं भन्ते । जम्युरीवे २ महाविदेहे वासे विलुप्पभे णामं वक्सारपध्यए पन्नते!, गो.1 णिसहस्स वासहरपब्वयस्स उत्तरेणं मन्दरस्स पबयस्स दाहिणपत्थिमेणं देवकुराए पञ्चत्धिमेणं पम्हस्स विजयस्स पुरस्थिमेणं, एत्थ णं जम्बुद्दीवे २ महाविदेहे वासे विजुप्पमे वक्खारपञ्चए पं०, उत्तरदाहिणायए एवं जहा मालवन्ते णवरि सवतवणिजमए अच्छे जाव देवा आसयन्ति । विज्जुप्पभे णं भन्ते! वक्खारपब्वए कइ
18॥३५५॥ कूडा पं० १, गो०! नव कूडा पं०, तं०-सिद्धाययणकूडे विजुप्पभकूडे देवकुरुकूडे पम्हकूडे कणगकूडे सोवत्थिअकूडे सीओआकूडे सयजलकूडे हरिकूडे । सिद्धे अ विज्जुणामे देवकुरू पम्हकणगसोवत्थी । सीओआ य सयजलहरिकूड़े चेव बोल्वे ॥१॥ एए हरिकूडवजा पञ्चसइआ णेअब्बा, एएसि कूडाणं पुच्छा दिसिविदिसाओ अब्बाओ जहा मालवन्तस्स हरिस्सहकूडे तह चेब
दीप अनुक्रम
[१८३
sesesescene
-१८६]
~365