________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], ------------------- --------------------------- मलं [९७-९९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
sesesesesewers
[९७-९९]
गाथा:
दक्षिणसो निफ्धस्योत्तरेण सप्तमं वासिष्ठकूट, सर्वाणि रत्नमयानि परिमाणतो हिमवत्कूटतुल्यानि प्रासादादिकं सर्व । 18 तद्वत्, विमलकूटे सुधत्सा देवी काञ्चनकूटे वत्समिस अवशिष्टेषु कूटेषु कूटसदृशनामानो देवाः, तेषां राजधान्यो Troll मेरोदक्षिणत इति । इदानी देवकुरवः-'कहिणं भन्ते । इत्यादिक भदन्त ! महाविदेहे वर्षे देवकुरवो नाम कुरवः181
प्रज्ञता:१, गौतम! मन्दरगिरेदेक्षिणतो निषधानेरुत्तरतो विद्युत्प्रभवक्षस्कारादेनरुतकोणस्थगजदन्ताकारगिरेः पूर्वतः। सौमनसवक्षस्काराद्रेः पश्चिमायां अत्रान्तरे देवकुरवो नाम कुरवः प्रज्ञप्ताः, शेष प्राग्वत् , इमाश्चोत्तरकुरूणां अमल
जातका इवेति तदतिदेशमाह-यथोत्तरकुरूणां वक्तव्यता, कियङ्करमित्याह-यावदनुसज्जन्त:-सन्तानेचानुवर्तमानाः ९ सन्ति, वर्तमान निर्देशः कालत्रयेऽप्येतेषां सत्ताप्रतिपादनार्थ, आह-के ते इत्याह-पद्मगन्धाः १ मृगमा २ अममाः 19॥३ सहाः ४ तेजस्तलिनः ५ शनैश्चारिणः ६, एते मनुष्यजातिभेदाः, एतद्व्याख्यानं पाक सुषमासुषमायनत्ये ज्ञेयं ।।। TS| अर्थतासूत्तरकुरुतुल्यवकच्यत्वेन यमकाविच चित्रविचित्रकूटी पर्वतौ स्थानतः पृच्छति-'कहिणं भन्ते । देवकुराए
चित्तविचित्तकूटा' इत्यादि, व्यक्तं, नवरं एवं-उत्कन्यायेन यैव यमकपर्वतयोर्वकव्यता इति शेषः सैवैतयोश्चित्रविचित्रकूटयोः एतदधिपतिचित्रविचित्रदेवयो राजधान्यौ दक्षिणेनेति, अथ इदपञ्चकस्वरूपमाह-'कहिण'मित्यादि, एवमुक्तालापकानुसारेण वैव नीलवदुत्तरकुरुचन्द्रैरावतमाल्यवतां पञ्चानां द्राणां उत्तरकुरुप वक्तव्यत्ता सैव निषध-161
दीप अनुक्रम [१७८-१८२]]
rocersectroe
~364