________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], --------------------------------------------------------- मूलं [९७-९९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
श्रीजम्बू
सूत्रांक
[९७-९९]
गाथा:
18|| इत्यादि सर्व माल्यवद्गजदन्तानुसारेण भाव्यं, यत्तु सप्रपञ्चं प्रथम व्याख्याते गन्धमादनेऽतिदेशयितव्ये माल्यवतो- वक्षस्कार द्वीपशा- तिदेशनं तदस्यासन्नवर्तित्वेन सूचकारशैलीवैचित्र्यज्ञापनार्थ, नवरं सर्वात्मना रजतमयोऽयं माल्यवास्तु नीलमणिमयः, सामनसद न्तिचन्द्रीया वृत्तिः
अयं च निषधवर्षधरपर्वतान्ते चत्वारि योजनशतान्यूर्योच्चत्वेन चत्वारि गब्यूतिशतान्युद्वेधेन माल्यवास्तु नीलवत्स-चित्रविचि
मीपे इति विशेषः, अर्थे च विशेषमाह-'से केण?ण'मित्यादि, प्राग्वत्, भगवानाह-गौतम ! सौमनसवक्षस्कारपर्वते वकूटौ नि॥३५४॥ बहवो देवा देव्यश्च सौम्याः कायकुचेष्टाया अभावात् सुमनसो-मनःकालुष्याभावात् परिवसन्ति, ततः सुमनसा
मयमावास इति सौमनसः, सौमनसनामा चात्र देवो महर्द्धिकः परिवसति तेन तद्योगात् सौमनस इति, से एएणटेण'मित्यादि, प्राग्वत्, 'सौमनसे' इति प्रायः सूत्रं व्यकं, नवरमेषां कूटानां पृच्छेति-प्रश्नसूत्ररूपा दिशि विदिशि
च भणितव्या, 'कहि णं भन्ते ! सोमणसे वक्खारपवए सिद्धाययणकूडे णामं कूडे पण्णत्ते' इत्यादिरूपा, यथा || गन्धमादनस्य-प्रथमवक्षस्कारगिरेः सप्तानां कूटानां दिग्विदिग्वक्तव्यता तथाऽत्रापि, अत्र चासन्नत्वेन प्रागतिदे-18 | शितोऽपि माल्यवान्नवकूटाश्रयत्वेन कूटाधिकारे उपेक्षित इति, कूटानां दिग्विदिग्वक्तव्यता यथा-मेरोः प्रत्यासन दक्षिणपूर्वस्यां दिशि सिद्धायतनकूट तस्य दक्षिणपूर्वस्यां दिशि द्वितीयं सौमनसकूट, तस्यापि दक्षिणपूर्वस्यां 81
दिशि तृतीयं मङ्गलावतीकूट, इमानि त्रीणि कूटानि विदिग्भावीनि मङ्गलावतीकूटस्य दक्षिणपूर्वस्या पश्चमवि19 मलकूटस्योत्तरस्यां चतुर्थ देवकुरुकूट, तस्य दक्षिणतः पश्चम विमलकूट, तस्यापि दक्षिणतः पर्छ. काशनकूट, अस्यापि च
दीप अनुक्रम [१७८-१८२]
A
immitrarelu
~363