________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], ------------------- --------------------------- मूलं [९७-९९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
Receae
[९७-९९]
गाथा:
वासे देवपुराणामं कुरा पण्णता!, गोजमा! मन्चरस्स पव्वयस्स दाहिणेण णिसहस्स पासहरपष्ययण्स उत्सरेण विजुष्पहस्स वक्खारपब्वयस्स पुरथिमेणं सोमणसवक्खारपष्क्यस्स पच्चस्थिमेणं एत्व में महाविदेहे वासे देवकुराणामं करा पण्णता पाईपडीणायया उदीणदाहिणविच्छिण्णा इकारस जोअणसहस्साई अट्ठ य वायाले जोजणसए दुणि अ एगूणवीसइभाए जोअणस्स विक्खम्भेणं जहा उत्तरकुराए वत्तन्वया जान अणुसज्जमाणा पम्हगन्धा मिअगन्धा अममा सहा तेतली सणिचारीति ६ (सूत्र९७) कहिणं भन्ते! देवकुराए चित्तविचित्त कूडाणाम दुवे पव्वया प०, गो०!, णिसहस्स वासहरपब्वयस्स उत्तरिछाओ चरिमंताओ अट्ठचोत्तीसे जोअणसए चत्तारि अ सत्तभाए जोअणस्स अबाहाए सीओआए महाणईए पुरथिमपञ्चत्थिमेणं उभभोकूले एव्य गं चित्तविचित्तकूडा णाम दुवे पव्वया पं०, एवं जव जमगपछयाणं सच्चेव, एएसि रायहाणीओ दक्खिणेणंति (सूत्र९८)। कहि णं भन्ते! देवकुराए २ णिसढरहे णाम दहे पण्णते !, गो०! तेसिं चित्तविचित्तकूडाणं पचयाणं उत्तरिल्लाओ चरिमन्ताओ अहचोतीसे जोमणसए बचारि अ सत्तभाए जोमणस्स अबाहाए सीओआए महाणईए बहुमजादेसभाए पत्थ णं णिसहरहे णामं दहे पणचे, एवं जव मीलयंतसत्तरकुश्चन्देरावयमालवंताणं वत्तया सच्चेच णिसहदेवकुरुसूरसुलसविष्णुप्पाणं अवा, राय
हाणीओ दक्षिणेणंति । (सूत्र ९९) 8 'कहि गमित्यादि, क भदन्तेत्यादिप्रश्नः सुलमा, उत्तरसूत्रे निषधस्य वर्षधरपर्वतस्य उत्तरस्यां मन्दरस्य पर्वतसर RI पूर्वदक्षिणस्या-मानेयकोणे मङ्गलावतीविजयस्य पश्चिमायां देवकुरूणां पूर्वस्यां यावत् सौमनसो वक्षस्कारपर्वतः प्रशसः
दीप अनुक्रम [१७८-१८२]
एeaceae
~362