________________
आगम
(१८)
प्रत
सूत्रांक
[९६]
गाथा:
टीप
अनुक्रम
[r७४
-१७७]
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र - ७ (मूलं + वृत्तिः)
वक्षस्कार [४],
मूलं [९६] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृचिः
॥३५३॥
वत्स एव लक्ष्यत इति, सुसीमा राजधानी प्रमाणं तदेव - अयोध्यासम्बन्ध्येष, प्रमाणाभिधानाय राजधान्याः पुनरुपन्यासेन न पुनरुक्तिदोषः, अथैषां विजयादीनां स्थानक्रमदर्शनायाह — 'वच्छाण 'मित्यादि, सुगमं, नवरं वत्सानन्तरं त्रिकूटः पश्चिमत इति बोध्यं, अन्यथा पूर्वतो दाक्षिणात्यशीतामुखवनस्य प्रतिपत्तिः स्यादित्युक्तो द्वितीयो विदेहवि - भागः । अथ क्रमायातं गजदन्तगिरिं सौमनसाख्यं लक्षयितुमाह
कहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे सोमणसे णामं वक्खारपव्वर पण्णत्ते ?, गो० णिसहस्स वासहरपव्वयस्स उत्तरेणं मन्दरस्स पब्बयस्स दाहिणपुरत्थिमेण मंगलावईविजयस्स पचत्यिमेणं देवकुराए पुरत्थिमेणं एत्थ णं जम्बुद्दीवे २ महाविदेवासे सोमणसे णामं वक्खारपव्वए पण्णत्ते उत्तरदाहिणायए पाईणपडीणविच्छिणे जहा मालवन्ते वक्खारपव्वए तदा णवरं सव्वरययामए अच्छे जाव पडिवे, णिसहवासहरपव्वयंतेणं चत्तारि जोअणसयाई उद्धं उच्चत्तेणं चत्तारि गाऊअसयाई उध्वेहेण सेसं वहेव सव्वं वरं अट्टो से गोजमा ! सोमणसे णं वक्खारपव्वए बहवे देवा य देवीओ अ सोमा सुमणा सोमणसे अ इत्थ देवे ' महिद्धीप जाव परिवस से एएणडेणं गोअमा ! जाव णिचे । सोमणसे वक्त्रारपत्वए कइ कूढा पं० १, गो० ! सत्त कूडा पं०, तं०-सिद्धे १ सोमणसे २ विञ बोद्धब्वे मंगळावईकूठे ३ । देवकुरु ४ बिमल ५ कंचण ६ बसिहकूले ७ अ बोद्धव् ॥ १ ॥ एवं सब्बे पञ्चसइआ कूडा, एएसिं पुच्छा दिसिविदिसाए भाणिअव्वा जहा गन्धमायणस्स, विमलकवणकूडे णवरिं देवयाओ सुषच्छा वच्छमित्ता य अवसिट्ठेसु कूडेसु सरिसणामया देवा रायहाणीओ दक्खिणेणंति । कहि णं भन्ते । महाविदेहे
F Ervale & Puna e Oly
~361~
४वक्षस्कारे
सौमनसदे
बकुरवः चित्रविचि
त्रकूटौ नि पधादिद्रहाः सू. ९७ ९८-९९
।।३५३॥