________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], --------------------------------------------------------- मूलं [१००-१०१] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
-१०१]
गाथा:
श्रीजम्प-13 तयोहिं सत् क्रीडास्थान"मिति, अवशिष्टं तदेव-जम्बूमकरणप्रोक्तमेव यो विशेषः स दर्शित इत्याशियत्पर्यन्यामि-18 वक्षस्कारे द्वीपक्षा-15 यह-यावद्देवकुरुनोखा देवोऽब परिक्सति, तेनार्थन देवकुरको देवकुरवः, अथापरमित्यादि भाग्यमबत- कूटशाल्मन्तिचन्द्री-18यस्कारासर-कहि 'मित्यादि, सर्व स्पष्ट, माल्यवदतिदेशेन वाच्यत्वात् नवमयं सर्वात्मना रकमयमय: या वृतिः शान कटवाव्यतामाह-विज्जुप्पो इत्यादि, प्रश्नसूत्र व्यकं, उत्तरसूत्रे सिद्धायतचकूट विद्युत्वभवक्षात्कारनामा
विधुत्तमः
..१ ॥३५६18 कूट देवकुरुनाना कूटं पक्ष्मविजयकूट कनककूटं सोचस्तिककूष्टं शीतोदाकूट शतज्वलकूट हरिनानो दक्षिणभेण्यधि
पविद्यालमारेन्द्रय कूष्ट हरिकूट, उक्कमेव संग्रहगाधयाऽऽह-सिद्धे अविण्जुनामे इत्यादि, एताति हरिकूटा (पी) नि पल-11 शतिकानि ज्ञातव्यानि, एतेषां कूटानां 'कहि णं भन्ते ! विजुष्पमे वखारपषए सिद्धाययणकडे णार्य कडे पण्ण"। इत्येवंरूपायां पृच्छायां दिशो घिदिशश्च ज्ञेयाः, यथायोगमवस्थित्याधारतया वाच्या इत्यर्थः, तथाहि मेरोईक्षिा-181
श्चिमायां दिशि मेरोरासन्नमाद्यं सिद्धार्थतनकूट तस्य दक्षिणपश्चिमायां दिशि विद्युत्मभकूट ततोऽपि तसा दिशि वृक्षीय 181 18|देवकसकट तस्यापि तस्यामेव दिशि चतुर्थ पक्ष्मकूटं एतानि चत्वारि कूटानि विदिरभावीनि, चतुर्थस्य दक्षिण-181
पथिमायां षष्ठख कूटस्योत्तरतः पञ्चमं कनककूटं तस्य दक्षिणतः षष्ठं सौवस्तिककूटं तस्यापि दक्षिणतः मम शीतो-12 ॥३५६॥ 18||दाकूट तस्यापि दक्षिणतोऽष्टमं शतज्वलकूट, नवमस्य सविशेषत्वेन हरिस्सहातिदेशमाह-यथा मालावधस्कारस्य
हरिस्माहकूटं तक्षेत्र हरिकूटं बोद्धव्यं सहस्रयोजनोचं अर्द्धतृतीयशतान्यवगाढं मूले सहस्रयोजमानि च शत्यादि, तथा I
दीप अनुक्रम
[१८३
-१८६]
~367~