________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [४], --------------------------------------------------------- मूलं [९५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[९५]
गाथा:
अत्र च भणितानामपि विजयानां यत्पुनर्भणनमुक्तं तद्राजधानी निरूपणार्य, राजधान्यश्चमाः पद्यबन्धेन संगृह्णाति, ६
28 वक्षस्कारे द्वीपशा- कच्छविजयतः क्रमेण नामतो ज्ञेयाः, क्षेमा १ क्षेमपुरा २ अरिष्टा ३ अरिष्ठपुरा ४ तथा खङ्गी ५ मंजूषा ६ अपि चेति शेषविजन्तिचन्द्री- 18 समुच्चये औषधी ७ पुंडरीकिणी ८ इति, एताः शौताया औदीच्यानां विजयानां दक्षिणार्धमध्यमखण्डेषु वेदितव्याः, यादि स. या चिः
|अथैषु श्रेणिस्वरूपमाह-'सोलस विज्जाहरसेढीओ'इत्यादि, उक्केष्वष्टसु विजयेषु पोडश विद्याधरश्रेणयो वाच्या, ॥३५१॥ 18 प्रतिवैतान्य श्रेणिद्वयद्वयसम्भवात् , आसु च विद्याधरश्रेणिषु प्रत्येक दक्षिणोत्तरपाईयो। पञ्चपञ्चाशनगराणि वाच्यानि,
॥ उभयत्रापि वैताब्यस्य समभूमिकत्वात् , तावत्यः आभियोग्यश्रेण्यो वाच्याः षोडश इत्यर्थः, सर्वाश्चेमा अभियोग्य-101
श्रेणय ईशानेन्द्रस्य मेरुतः उत्तरदिगपतित्वात् , अत्र च विद्याधरश्रेणिसूत्र आदर्शान्तरेष्वदृष्टमपि प्रस्तावादाभियो8 ग्यश्रेणिसङ्गत्यनुपपत्तेश्च प्राकृतशैल्या संस्कृत्य मया लिखितमस्तीति बहुश्रुतैर्मयि सूत्राशातना न चिन्तनीयेति, उत्तर-18 18 वापि सूत्रकारेण संग्रहगाथायामाभियोग्यश्रेणिसंग्रहो विद्याधरश्रेणिसंग्रहपूर्वकमेव वक्ष्यते । अथ शेषविजयवक्षस्कारा-181
दीनां स्वरूपप्ररूपणाय लाघवाशनातिदेशसवमाह--सव्वेसुइत्यादि, सर्वेषु विजयेषु कच्छवक्तव्यता ज्ञेया, याव-ISITam 1 दर्थो-विजयानां नाम निरुक्तं, तथा विजयेषु विजयसदृशनामका राजानो ज्ञेयाः, तथा षोडशवक्षस्कारपर्वतानां चित्र
कूटवक्तव्यता शेया यावच्चत्वारि २ कूटानि व्यावर्णितानि भवन्ति, तथा द्वादशानां नदीना-अन्तरनदीनामित्यर्थः ।।
दीप अनुक्रम [१७१-१७३]
beseseseceseseseceaese
JimElecommitineOil
metrinary
~357