________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४].....................
------------------------------- मलं [९५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक [९५]]
गाथा:
पाहावतीवक्तव्यता ज्ञेया यावदुभयोः पार्श्वयोर्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां वनखण्डाभ्या च सम्परिक्षिप्ता वर्ण-18 कश्चेति । अथ द्वितीयं विदेहविभागं निर्देष्टुमाह-- कहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे सीआए महाणईए दाहिणिल्ले सीयामुहवणे णाम बणे पण्णचे?, एवं जह चेव उत्तरिशं सीआमुहवणं तह व दाहिणपि भाणिअव्वं, णवर णिसहस्स वासहरपब्वयस्स उत्तरेणं सीए महाणईए दाहिणेणं पुरस्थिमळवणसमुदस्स पञ्चत्यिमेणं बंच्छस्स विजयस्स पुरथिमेणं एत्य णं जम्बुद्दीवे दीवे महाविदेहे वासे सीभाए महाणईए दाहिणिल्ले सीआमुहवणे णार्म वणे पं० उत्तरदाहिणायए तहेव सव्वं णवर णिसहवासहरपव्वयंतेणं एगमेगूणवीसहभागं जोअणस्स विक्सम्भेणं किण्हे किण्होभासे जाव महया गन्धद्धाणिं मुअंते जाव आसयन्ति उभओ पासिं दोहिं पठमवरवेइमाहि वणव्वपणओ इति । कहि णं भन्ते! जम्बुद्दीवे दीवे महाविदेहे वासे वच्छे णाम विजए पणते, गोअमा! णिसहस्स वासहरपव्वयस्स उत्तरेणं सीआए महाणईए दाहिणणं दाहिणिहस्स सीआमुहवणस्स पञ्चस्थिमेणं ति उसस्स वक्खारपवयस्स पुरथिमेणं एत्थ णं जम्बुद्दीवे दीवे महाविदेहे वासे वच्छे णाम विजए पण्णत्ते तं व पमाणं मुसीमा रायहाणी १, तिउडे वक्वारपन्चए सुवच्छे विजए कुण्डला रायहाणी २, तत्तजला गई महावच्छे विजए अपराजिआ रायहाणी ३, वेसमणकूते वक्वारपवए बच्छावई विजए पर्भकरा रायहाणी ४, मत्तजला गई रम्मे विजए अंकाबई रायहाणी ५, अंजणे बक्सारपत्रए रम्मगे विजए पम्हावई, रायहाणी ६, सम्मत्तजला महाणई रमणिज्जे विजए सुभा रायहाणी ७, मायंजणे वक्सारपब्वए मंगलावई विजए रख
दीप अनुक्रम [१७१-१७३]
अथ महाविदेहस्य वर्णने द्वितियम् विदेह-विभाग वर्ण्यते
~358~