________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४],-------------......... .--------------------------------- मलं [९५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक [९५]]
गाथा:
क नराशिः ४८४८१८२४, कलायमपि २९२२ अनेनैव गुण्यते जातः कलाराशिः ५८४४, ततो योजनराशी ४८४८-18 II १८२४ सर्वर्णिते जातं ९२११५४६५६ ततः कलाराशिः ५८४४ क्षेपे जातं ९२११६०५०० ततोऽस्य मुखबनाया| मेन १६५९२ सवर्णितेन कलाद्वययुक्तेन ३१५२५० भागे हृते लब्ध इष्टस्थाने २९२२ योजनरूपो विष्कम्भः, एव-18 मन्यत्रापि भावनीयम् । अथास्य पद्मवरवेदिकादिवर्णनायाह-से गं एगाए पउ०'इत्यादि, तम्मुखवनमेकया पद्मवरवेदिकया एकेन च वनखण्डेन सम्परिक्षिप्तम् । अथ शीतामुखवनस्य वर्णको वाच्यः-किण्हे किण्होभासे इत्यादि,
का कियत्पर्यन्तमित्याह-यावद्देवता आसते शेरते इत्यादि, अत्र विजयदिशि पावरवेदिका गोपिका लवणदिशि तु ||जगत्येव गोपिका इत्येका, इयं च पद्मवरवेदिका जगतीवन्मुखवनव्यास एवान्तलींना, यत्र तु वनव्यासः कलाप्रमा
णस्तत्र विजयव्यासं रुणद्धीति तात्पर्य, अन्यथा विजयादिभिर्जम्बूद्वीपस्य परिपूर्णलक्षपूर्तावुभयतो जगल्यादेः काबकाशः स्यात्, अत एवाह-"अविवक्खिऊण जगई सवेइवणमुहचउकपिहुलत्तं । गुणतीससयदुवीसं णइंति गिरिति |एगकला ॥१॥" [विवक्षित्वा जगतीं सवेदिकावनमुखचतुष्कपृथुत्वं । एकोनत्रिंशच्छतानि द्वाविंशत्यधिकानि नदी
पार्षे गिरिपाचे एका कला ॥१॥] इति, अथोपसंहारमाह-एवं उत्तरिल' इत्यादि, एवं-विजयादिकथनेन उत्तरदि॥ ग्यर्ति पार्य समाप्तम् , प्राच्यमिति शेषः, प्राक् चतुर्विभागतयोद्दिष्टस्य विदेहक्षेत्रस्य प्राच्योत्तरपार्च विजयादिकथना
पेक्षया पूर्ण निर्दिष्टमित्यर्थः । अथ प्रतिविजयमेकैकां राजधानी निर्दिशन्नाह–'विजया' इत्यादि, विजया भणिता,
To9092eeeeeee090909
दीप अनुक्रम [१७१-१७३]
~356