________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], ------------------------------------------ ---------- मूलं [९४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१४]
दीप अनुक्रम [१७०]
ISस्काराणां च तुल्यायामत्वात् , तेन तत्करणं प्राग्वदेव, विष्कम्भे तु पञ्च योजनशतानीति विशेषस्तेन, ननु सानि कथ-II 18| मिति, उच्यते, जम्बूद्वीपपरिमाणविष्कम्भात् षण्णवतिसहस्त्रेषु शोधितेषु भवशिष्टानि चत्वारि सहस्राणि एकस्मिन 8
दक्षिणभागे उत्तरे वाऽष्टौ वक्षस्कारगिरयस्ततोऽष्टभिविभज्यन्ते, ततः सम्पद्यते वक्षस्काराणां प्रत्येकं पूर्वोक्तो विष्कम्भः, IRIइह हि विदेहेषु विजयान्तरनदीमुखवनमेवादिव्यतिरेकेणान्यत्र सर्वत्र वक्षस्कारगिरयस्ते पूर्वापरविस्तृताः सर्वत्र तुल्य-12 18 विस्तारास्ततोऽस्य करणस्यावकाशः, तत्र विजयषोडशकपृथुत्वं पंचत्रिंशत्सहस्राणि चत्वारि शतानि षडुत्तराणि ३५४०६,
अन्तरनदीषट्कपृथुत्वं सप्त शतानि पंचाशदधिकानि ७५० मेरुविष्कम्भपूर्वापरभद्शालवनायामपरिमाणं चतुःपंचाशसहस्राणि ५४००० मुखवनद्वयपृथुत्वमष्टापञ्चाशच्छतानि चतुश्चत्वारिंशदधिकानि ५८४४, सर्वमीलने जातानि षण्णपनिसहखाणि ९६००० इति, तथा नीलवर्षधरपर्वतसमीपे चत्वारि योजनशतान्यूचोंचत्वेन चत्वारि मन्यूतशतानि | उद्वेधेन तदनन्तरं च मात्रया २-क्रमेण २ उत्सेधोद्वेधपरिवृझ्या परिवर्द्धमानः२, यत्र यावदुश्चत्वं तत्र तञ्चतुर्थभाग उद्वेध इति द्वाभ्यां प्रकाराभ्यामधिकतरोरभवन्नित्यर्थः, शीतामहानद्यन्ते पंचयोजनशतान्यूर्बोच्चत्वेन पंचमब्यूतमतान्युद्धेधेन, अत एवाश्वस्कन्धसंस्थानसंस्थितः प्रथमतोऽतुङ्गत्यात् क्रमेणान्ते तुङ्गत्वात्, सर्वरत्नमयः, शेषं प्राग्वत् । अथास्य शिख-IS एसौभाग्यमावेदयति-चित्तकूडस्स 'मित्यादि, व्यक्तं, अधात्र कूटसङ्ख्यार्थ पृच्छति-चित्तकूडे इलादि, पदयोजना सुलभा, भावार्थस्त्वयम् -परस्परमेवानि चत्वार्यपि कूटानि उत्तरदक्षिणभावेन समानि-तुल्यानीस्यर्थः, तथाहि-प्रथम ||
Deceases
Similentinel
~3444