________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], ------------------------------------------------------ मलं [९३] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
वक्षस्कारे चित्रकूट | वक्षस्कार सू.९४
सुत्रांक
903929
[९३]
दीप
श्रीजम्बू-18मन्योऽन्याश्रयनिवारणार्थकं सूत्रं प्राग्वदेव योजनीयमिति ॥ गतः प्रथमो विजयः, अथ यतोऽयं पश्चिमायामुकं
द्वीपशा- चित्रकूटं वक्षस्कार लक्षयन्नाहन्तिचन्द्रीया वृचिः
कहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे चासे चित्तकूडे णामं वक्खारपञ्बए पण्णते?, गोअमा 1 सीआए महाणईए उत्तरेणं
णीलवन्तरस वासहरपब्वयस्स दाहिणेणं कच्छविजयस्स पुरथिमेणं सुकच्छविजयस्स पञ्चस्थिमेणं एत्व णं जम्बुद्दीवे दीवे महावि॥३४४॥
देहे वासे चित्तकूडे णामं वक्खारपब्वए पण्णचे, उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सोलसजोअणसहस्साई पञ्च व वाणउए जोअणसए दुण्णि अ एगूणवीसइभाए जोअणस्स आयायेणं पञ्च जोअणसयाई विक्खम्भेणं नीलवन्तवासहरपन्वर्यतेणं चत्तारि जोअणसयाई उद्धं उच्चत्तेणं चत्तारि गाऊअसयाई उल्लेहेणं तयणतरं च णं मायाए २ उस्सेहोबेहपरिवुद्धीए परिवद्धमाणे २ सीआमहाणईअंतेणं पच जोअणसयाई उद्धं उच्चत्तेणं पञ्च गाऊअसवाई उज्वेहेणं अस्सखन्धसंठाणसंठिए सन्वरयणामए अच्छे सण्हे जाव पडिकवे उभयो पासि दोहिं पठमवरवेइआहिं दोहि अ वणसंडेहिं संपरिक्खित्ते, वण्णओ दुल्हनि, चित्तकूडस यात्रारफावपस्स कपि बहुसपरमणिले भूमिभागे पम्पले जाव आसयन्ति, चित्तकूड़े पं भन्ते ! वक्खारपन्यए कति कृष्ण पक्षा, गोषमा ! चारि कूका पण्णचा, तंजहा–सिद्धाययणकूले चित्तकूहे कच्छकूडे मुकच्छकूडे, समा उत्तराहियेयं पकणांति, पळसं सीबाए उत्तर पळत्यए नीलान्दास बासहरपल्वयल्स बाहिणेणं एत्य गं चित्तकूड़े गाम देवे महिढीए जाब गयागी मेचि (सूर्व९४) 'कहि न मिखादि, सुलभ, नवरं भामामः पोडसमहामोजमाहिती विजाबसमान प्रक, दिया विजयक
अनुक्रम [१७०]
॥३४॥
अथ चित्रकुट-वक्षस्कारस्य वर्णनं क्रियते
~343