________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ---------------------
------------------- मूलं [९३] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[९३]
गाथा
18 शेषः सर्वोऽपि वाच्यः, परं ततो गङ्गानदी खण्डप्रपातगुहाया अधो वैताब्यं विभिद्य दक्षिणे भागे शीतां समुपसर्पतीति,!
ननु भरते नदीमुख्यत्वेन गङ्गामुपवये सिन्धुरुपवर्णिता इह तु सिन्धुरुपवर्ण्य सा वर्ण्यते इति कथं व्यत्ययः, उच्यते, इह माल्यवक्षस्कारतो विजयप्ररूपणायाः प्रकान्तत्वेन तदासन्नत्वात् सिन्धुकुण्डस्य प्रथम सिन्धप्ररूपणा ततो गङ्गाया | इति । अथ केनार्थेन भदन्त ! एवमुच्यते कच्छो विजयः कच्छो विजयः!, गौतम! कच्छे विजये वैताव्यस्य दक्षिराणस्यां शीताया महानद्या उत्तरस्यां गङ्गायाः महानद्याः पश्चिमायां सिन्धोर्महानद्याः पूर्वस्यां दक्षिणार्धकच्छविजयस्य बहुमध्यदेशभागे-मध्यखण्डेऽत्रान्तरे क्षेमानान्ना राजधानी प्रज्ञप्ता, विनीताराजधानीसरशी भणितव्या, विनीता-1 वर्णकः सर्वोऽप्यत्र याच्य इत्यर्थः, तत्र क्षेमायां राजधान्यां कच्छो नाम-राजा चक्रवती समुत्पद्यते, कोऽर्थः -यस्तत्र । षट्खण्डभोक्ता समुत्पद्यते स तत्र लोकै 'कच्छ' इति व्यबहियते, अत्र वर्तमाननिर्देशेन सर्वदापि यथासम्भवं चक्रवर्युत्पत्तिः सूचिता, न तु भरत इव चक्रवर्तुत्पत्ती कालनियम इति, 'महयाहि मवन्ते'त्यादिकः सर्वो ग्रन्थो वाच्यः यावत्सर्वं भरतस्य क्षेत्रस्य ओअवणमिति-साधनं स्वायत्तीकरणं भरतस्य चक्रिण इति शेषः, निष्क्रमण-प्रवज्याप्रातेपत्तिस्तद्वर्ज भणितव्यं, भरतचक्रिणा सर्वविरतिदृहीता कच्छचक्रिणस्तु तद्ग्रहणेऽनियम इति, कियत्पर्यन्तमित्याहयावद् भुङ्क्ते मानुष्यकानि सुखानि, अथवा कच्छनामधेयश्चात्र कच्छे विजये देवः पल्योपमस्थितिकः परिवसति | तेनार्थेन गौतम! एवमुच्यते-कच्छराजस्वामिकत्वात् कच्छदेवाधिष्ठितत्वाच्च कच्छविजयः २ इति, यावन्नित्य इत्यन्त-18
दीप अनुक्रम
eeeeeeeeeeer
[१६७
-१६९]
~342