________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [४], ..........----------------------------------------------- मलं [९३] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[९३]
गाथा
श्रीजम्बू- दक्षिणत: पञ्चाशदुत्तरतस्तु षष्टि गराणीति भेदः, आभियोग्यश्रेणी तथेवेति गम्यं, कोऽर्थः -विद्याधरश्रेणिभ्यामूद्ध वक्षस्कारे द्वापशा-18| दशयोजनातिक्रमे दक्षिणोत्तरभेदेन दे भवतः, अत्राधिकारात् सर्ववैताच्याभियोग्यश्रेणिविशेषमाह-उत्तरदिकस्थाः |
कच्छविजन्तिचन्द्री
IS यः सू. ९३ या वृचिः
| आभियोग्यश्रेणयः शीताया महानद्या ईशानस्य-द्वितीयकल्पेन्द्रस्य शेषाः-शीतादक्षिणस्थाः शक्रस्य-आद्यकस्पेन्द्रस्य,
8 किमकं भवति?-शीताया उत्तरदिशि ये विजयवैतादयास्तेषु या आभियोग्यश्रेणयो दक्षिणगा या उत्तरगा वा ताः ॥३४॥ 18| सर्वाः सौधर्मेन्द्रस्येति, बहुवचनं चात्र विजयवर्तिसर्ववैताब्यश्रेण्यपेक्षया द्रष्टव्यं, अथ कूटानि वक्तव्यानीति तदुद्दे-18
शमाह-कुडा'इति, व्यक्तम्, अथ तन्नामान्याह-'सिद्धे'इत्यादि, पूर्वस्यां प्रथम सिद्धायतनकूट, ततः पश्चिमदिशम-181 वलम्ब्येमान्यष्टावपि कूटानि वाच्यानि, तद्यथा-द्वितीयं दक्षिणकच्छार्द्धकूट, तृतीयं खण्डप्रपातगुहाकूटं चतुर्थ || माणीति पदैकदेशे पदसमुदायोपचारात् माणिभद्रकूट शेष व्यक्तं, पर विजयवंताब्येषु सर्वेष्वपि द्वितीयाष्टमटे || स्वस्वदक्षिणोत्तरार्द्धविजयसमनामके यथा द्वितीयं दक्षिणकच्छार्द्धकूट अष्टममुत्तरकच्छार्द्धकूट इतराणि भरतवैतादयकूटसमनामकानीति । अथोत्तरार्द्धकच्छ प्रश्नयति-'कहि णमित्यादि, व्यक्तं, तथैव दक्षिणार्धकच्छवद् ज्ञेयं यावत्सिझन्तीति, अथैतदन्तर्वर्तिसिन्धुकुण्डं वक्तव्यमित्याह-'कहि 'मित्यादि, व्यक्त, परं नितम्बा-कटका, लाघवार्थमतिदेशमाह-'भरतसिन्धुकुण्डसरिसं सब्वं णेअई' इत्यादि, स गतार्थ, गङ्गागमेन व्याख्यातत्वात् , तत्रैव ऋषभकू.
॥३४३॥ टवक्तव्यमाह-'कहिण'मित्यादि, प्राग्वत् , अथ गङ्गाकुण्डप्रस्तावनार्थमाह-'कहि ण मित्यादि, सिन्धुकुण्डगमो निर्वि
eeeeeeeeeee
दीप अनुक्रम
[१६७
-१६९]
~341