________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ---------------------
--------------------- मलं [९३] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[९३]
गाथा
अष्टौ योजनसहस्राणि द्वे च एकसप्तत्युत्तरे योजनशते एक चैकोनविंशतिभाग योजनस्खायामेन, एतदवोत्पतिश्च पोड-18 शसहस्रपञ्चशतद्विनवतियोजनकलाद्वयरूपात् कच्छविजयमानात् पंचाशद्योजनप्रमाणे वैताम्यव्यास (उपनीते ततोs)-18 टीकृते भवति, शेष प्राग्वद् अयं च कर्मभूमिरूपोऽकर्मभूमिरूपो वेति निर्णेतुमाह-'दाहिणद्ध'इत्यादि, दक्षिणार्ध-18
भरतप्रकरण इवेदं निर्विशेष व्याख्येय, अत्र मनुजस्वरूपं पृच्छति-'दाहिण इत्यादि, कण्ठ्यं, अथास्य सीमाकारिणं वैताळ्य 1 इति नाम्ना प्रतीतं गिरि स्थानतः पृच्छति'कहि ण'मित्यादि, स्पष्ट, नवरं द्विधा वक्षस्कारपर्वती-माल्यवचित्रकूटय-11
क्षस्कारी स्पृष्टः, इदमेव समर्थयति-पूर्वया कोव्या यावत्करणात् 'पुरथिमिलं धक्खारपश्चर्य पञ्चथिमिल्लाए कोडीए | पञ्चस्थिमिल्लं वक्खारपवयं'इति बोध्यं, तेन पौरस्त्यं वक्षस्कार-चित्रकूट नामानं पाश्चात्यया कोव्या पाश्चात्यं वक्षस्कार-माल्यवन्त, अत एव द्वाभ्यां कोटिभ्यां स्पृष्टः, भरतवैताव्यसदृशकः रजतमयत्वात् रुचकसंस्थानसंखितत्वाच,
नवरं द्वे बाहे जीवा धनु:पृष्ठं च न कर्त्तव्यमवऋक्षेत्रवर्तित्वात्, लम्बभागश्च न भरतवैताव्यसदृश इत्याह-विजयस्य 18| कच्छादेर्यो विष्कम्भः-किंचिदूनत्रयोदशाधिकद्वाविंशतिशतयोजनरूपस्तेन सदृश आयामेन, कोऽय!-विजयस्य यो
विष्कम्भभागः सोऽस्यायामविभाग इति, विष्कम्भः-पंचाशयोजनरूपः, उच्चत्वं-पंचविंशतियोजनरूपं उद्वेधः-पंचर्षि-11 || शतिक्रोशात्मकस्तथैव-भरतवैतात्यवदेवेत्यर्थः, उच्चत्वस्य प्रथमदशयोजनातिक्रमे विद्याधरण्यौ तथैव, नवरमिति || 19 विशेषः पंचपंचाशत् २ विद्याधरनगराबासाः प्रज्ञप्ताः, एकैकस्यां श्रेणी-दक्षिणश्रेणी उत्तरश्रेणी वा, भरतवैताब्ये तु
दीप अनुक्रम
[१६७
Accestsee
-१६९]
SSC
~340